ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [598]   Idhāhaṃ  bhikkhave  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto
paricca   pajānāmi   na   vāyamāyasmā   pitupi   hetu   [vitthāretabbaṃ]
bhātupi  hetu  ...  bhaginiyāpi  hetu  ...  puttassapi  hetu ... Dhītuyāpi
hetu   ...   pajāpatiyāpi   hetu   sampajānamusā   bhāseyyāti  tamenaṃ
passāmi   aparena   samayena  lābhasakkārasilokena  abhibhūtaṃ  pariyādinnacittaṃ
sampajānamusā  bhāsantaṃ  .  evaṃ  dāruṇo  kho bhikkhave lābhasakkārasiloko
kaṭuko   pharuso   antarāyiko   anuttarassa   yogakkhemassa  adhigamāya .
Tasmātiha    bhikkhave    evaṃ    sikkhitabbaṃ   uppannaṃ   lābhasakkārasilokaṃ
pajahissāma   na  ca  no  uppanno  lābhasakkārasiloko  cittaṃ  pariyādāya
ṭhassatīti. Evañhi vo bhikkhave sikkhitabbanti. Terasamaṃ.
                    Catutthavaggo catuttho.
                       Tassa uddānaṃ
         bhindi mūlaṃ dvidhammo ca        pakkantaṃ rathamātari 1-
         pitā ca bhātā bhaginī            putto 2- dhītā pajāpatīti.
                Lābhasakkārasaṃyuttaṃ pañcamaṃ samattaṃ.
                       --------
@Footnote: 1 Yu. chindi mūlaṃ dhammo sukko pakkantarathamātari .  2 Yu. puttā.
                       Rāhulasaṃyuttaṃ
                         ----
                      paṭhamavaggo paṭhamo
     [599]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  āyasmā  rāhulo
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   rāhulo
bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā   saṅkhittena  dhammaṃ
desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā  eko  vūpakaṭṭho  appamatto
ātāpī pahitatto vihareyyanti.
     [600]  Taṃ  kiṃ  maññasi  rāhula  cakkhuṃ  niccaṃ  vā  aniccaṃ  vāti.
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ    etaṃ    mama   esohamasmi   eso   me   attāti  .
No hetaṃ bhante.
                     [evaṃ peyyālo]
sotaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  ...  ghānaṃ niccaṃ vā
aniccaṃ  vāti  .  aniccaṃ  bhante  ...  jivhā niccā vā aniccā vāti.
Aniccā   bhante  ...  kāyo  nicco  vā  anicco  vāti  .  anicco
Bhante  ...  mano  nicco  vā  anicco  vāti  .  anicco  bhante .
Yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante. Yaṃ panāniccaṃ
dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi
eso me attāti. No hetaṃ bhante.



             The Pali Tipitaka in Roman Character Volume 16 page 286-288. https://84000.org/tipitaka/read/roman_item.php?book=16&item=598&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=598&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=598&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=598&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=598              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]