ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [713]  Sāvatthiyaṃ  viharati  jetavane  anāthapiṇḍikassa  ārāme .
Atha   kho   āyasmā   tisso   bhagavato   pitucchāputto   yena  bhagavā
@Footnote: 1 Yu. araññaṃ .  2 Ma. Yu. aññātuñchena.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
dukkhī dummano assūni pavattayamāno.
     [714]   Atha   kho  bhagavā  āyasmantaṃ  tissaṃ  etadavoca  kiṃ  nu
kho    tvaṃ    tissa    ekamantaṃ    nisinno   dukkhī   dummano   assūni
pavattayamānoti   .   tathā  hi  pana  maṃ  bhante  bhikkhū  samantā  vācāya
sannitodakena   sañjambhariṃ   akaṃsūti  .  tathā  hi  pana  tvaṃ  tissa  vattā
no   ca   vacanakkhamo   na   kho   te   taṃ   tissa  paṭirūpaṃ  kulaputtassa
saddhā   agārasmā   anagāriyaṃ   pabbajitassa   yaṃ   tvaṃ  vattā  no  ca
vacanakkhamo    etaṃ    kho   te   tissa   paṭirūpaṃ   kulaputtassa   saddhā
agārasmā   anagāriyaṃ   pabbajitassa   yaṃ   tvaṃ   vattā   ca  āsi  1-
vacanakkhamo cāti.
     [715]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
       kiṃ nu kujjhasi mā kujjhi           akkodho tissa te varaṃ
       kodhamānamakkhavinayatthaṃ hi      tissa brahmacariyaṃ vussatīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 327-328. https://84000.org/tipitaka/read/roman_item.php?book=16&item=713&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=713&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=713&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=713&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=713              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]