ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [719]  Attheso  thera  ekavihāro  na  so  2-  natthīti vadāmi
apica   te  thera  yathā  ekavihāro  vitthāratarena  paripuṇṇo  hoti  taṃ
suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho .pe.
@Footnote: 1 Ma. Yu. thera .  2 Ma. Yu. neso.

--------------------------------------------------------------------------------------------- page330.

[720] Kathañca thera ekavihāro vitthāratarena paripuṇṇo hoti idha thera yaṃ atītaṃ taṃ pahīnaṃ yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ paccuppannesu ca attabhāvapaṭilābhesu chandarāgo supaṭivinīto evaṃ kho thera ekavihāro vitthāratarena paripuṇṇo hotīti. [721] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sabbābhibhuṃ sabbaviduṃ sumedhaṃ sabbesu dhammesu anūpalittaṃ sabbaṃ jahaṃ taṇhakkhaye vimuttaṃ tamahaṃ naraṃ ekavihārīti brūmīti. Dasamaṃ. [722] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā mahākappino yena bhagavā tenupasaṅkami upasaṅkamitvā. [723] Addasā kho bhagavā āyasmantaṃ mahākappinaṃ dūratova āgacchantaṃ disvāna bhikkhū āmantesi passatha no tumhe bhikkhave etaṃ bhikkhuṃ āgacchantaṃ odātaṃ tanukaṃ tuṅganāsikanti . evaṃ bhante. Eso kho bhikkhave bhikkhu mahiddhiko mahānubhāvo na ca sā samāpatti sulabharūpā yā tena bhikkhunā asamāpannapubbā yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ

--------------------------------------------------------------------------------------------- page331.

Brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. [724] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuse divā tapati ādicco rattimābhāti candimā sannaddho khattiyo tapati jhāyī tapati brāhmaṇo atha sabbamahorattaṃ 1- buddho tapati tejasāti. Ekādasamaṃ. [725] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho dve bhikkhū sahāyakā āyasmato mahākappinassa saddhivihārino 2- yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā 3-. [726] Addasā kho bhagavā te bhikkhū dūratova āgacchante disvāna bhikkhū āmantesi passatha no tumhe bhikkhave ete dve bhikkhū sahāyake āgacchante mahākappinassa saddhivihārinoti . evaṃ bhante . ete kho bhikkhave bhikkhū mahiddhikā mahānubhāvā na ca sā samāpatti sulabharūpā yā tehi bhikkhūhi asamāpannapubbā yassa catthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā @Footnote: 1 Ma. Yu. sabbamahorattiṃ . 2 Yu. saddhivihārikā . 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page332.

Sacchikatvā upasampajja viharantīti. [727] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sahāyā vatime bhikkhū cirarattaṃ samenikā 1- sameti nesaṃ saddhammo dhamme buddhappavedite suvinītā kappinena dhamme ariyappavedite dhārenti antimaṃ dehaṃ jetvā māraṃ savāhananti 2-. Dvādasamaṃ. Bhikkhusaṃyuttaṃ navamaṃ samattaṃ. Tassuddānaṃ kolito upatisso ca ghaṭo cāpi pavuccati navo sujāto bhaddī ca visākhanando tisso ca theranāmo ca kappino sahāyena ca dvādasāti. Nidānavaggassa saṃyuttako tassa uddānaṃ abhisamayadhātusaṃyuttaṃ 3- anamataggena kassapaṃ sakkārarāhulalakkhaṇo- pammabhikkhuno nidāno 4- dutiyo tena pavuccatīti. Nidānavaggasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. Yu. sametikā . 2 Ma. savāhininti . 3 Ma. Yu. nidānābhisamayadhātu. @4 Ma. Yu. sakkārarāhulalakkhaṇo opamma bhikkhunā vaggo.


             The Pali Tipitaka in Roman Character Volume 16 page 329-332. https://84000.org/tipitaka/read/roman_item.php?book=16&item=719&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=719&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=719&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=719&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=719              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]