ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [84]  Avijjāya  tveva  ānanda  asesavirāganirodhā  so  kāyo
na   hoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ  sukhadukkhaṃ  .  sā  vācā
na   hoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  .  so  mano
na  hoti  yaṃpaccayāyataṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  .  khettaṃ  vā  2-
na  hoti  .  vatthuṃ  vā  3-  na  hoti  .  āyatanaṃ  vā 4- na hoti.
Adhikaraṇaṃ   taṃ   vā   5-   na   hoti   yaṃpaccayāyataṃ  uppajjati  ajjhattaṃ
sukhadukkhanti. Pañcamaṃ.
     [85]  Sāvatthiyaṃ viharati ... Atha kho āyasmā upavāṇo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [86]   Ekamantaṃ   nisinno   kho   āyasmā  upavāṇo  bhagavantaṃ
@Footnote: 1 Yu. chasu. 2-3-4 Ma. Yu. taṃ .    5 Ma. Yu. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page49.

Etadavoca santi pana 1- bhante eke samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā parakataṃ dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā sayaṃkatañca parakatañca dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti . idha no bhante bhagavā kiṃvādī kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.


             The Pali Tipitaka in Roman Character Volume 16 page 48-49. https://84000.org/tipitaka/read/roman_item.php?book=16&item=84&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=16&item=84&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=84&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=84&items=3&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=84              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]