ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [88]  Sāvatthiyaṃ  viharati  ...  avijjāpaccayā  bhikkhave  saṅkhārā
saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa  kevalassa  dukkhakkhandhassa
samudayo hoti.
     [89]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno  saṃhāni  indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  yā  tesaṃ
tesaṃ   sattānaṃ   tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   1-  idaṃ  vuccati  maraṇaṃ  .  iti
ayañca  jarā  idañca  maraṇaṃ  idaṃ  vuccati  bhikkhave jarāmaraṇaṃ. Jātisamudayā
jarāmaraṇasamudayo    jātinirodhā    jarāmaraṇanirodho    ayameva    ariyo
aṭṭhaṅgiko     maggo     jarāmaraṇanirodhagāminī     paṭipadā    seyyathīdaṃ
sammādiṭṭhi       sammāsaṅkappo       sammāvācā      sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
     {89.1}   Katamā  ca  bhikkhave  jāti  .pe.  katamo  ca  bhikkhave
bhavo   ...   katamañca   bhikkhave   upādānaṃ  ...  katamā  ca  bhikkhave
taṇhā    ...   katamā   ca   bhikkhave   vedanā   ...   katamo   ca
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
Bhikkhave  phasso  ...  katamañca  bhikkhave  saḷāyatanaṃ  ... Katamañca bhikkhave
nāmarūpaṃ  ...  katamañca  bhikkhave  viññāṇaṃ ... Katame ca bhikkhave saṅkhārā
tayome   bhikkhave   saṅkhārā   kāyasaṅkhāro  vacīsaṅkhāro  cittasaṅkhāro
ime   vuccanti   bhikkhave   saṅkhārā  .  avijjāsamudayā  saṅkhārasamudayo
avijjānirodhā   saṅkhāranirodho   ayameva   ariyo   aṭṭhaṅgiko   maggo
saṅkhāranirodhagāminī     paṭipadā     seyyathīdaṃ     sammādiṭṭhi     .pe.
Sammāsamādhi.
     [90]  Yato  kho  bhikkhave  ariyasāvako evaṃ paccayaṃ pajānāti evaṃ
paccayasamudayaṃ     pajānāti    evaṃ    paccayanirodhaṃ    pajānāti    evaṃ
paccayanirodhagāminiṃ    paṭipadaṃ    pajānāti    .   ayaṃ   vuccati   bhikkhave
ariyasāvako    diṭṭhisampanno    itipi   dassanasampanno   itipi   āgato
imaṃ   saddhammaṃ   itipi   passati   imaṃ  saddhammaṃ  itipi  sekkhena  ñāṇena
samannāgato   itipi   sekkhāya   vijjāya   samannāgato  itipi  dhammasotaṃ
samāpanno     itipi    ariyo    nibbedhikapañño    itipi    amatadvāraṃ
āhacca tiṭṭhati itipīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 50-51. https://84000.org/tipitaka/read/roman_item.php?book=16&item=88&items=3&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=16&item=88&items=3              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=16&item=88&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=88&items=3&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=88              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]