ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page1.

Suttantapiṭake saṃyuttanikāyassa tatiyo bhāgo ------- khandhavāravaggo namo tassa bhagavato arahato sammāsambuddhassa. Khandhasaṃyuttaṃ ------- mūlapaṇṇāsake nakulapitavaggo paṭhamo [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire 1- bhesakaḷāvane migadāye .pe. atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca ahamasmi bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko aniccadassāvī kho panāhaṃ bhante bhagavato manobhāvanīyānañca bhikkhūnaṃ ovadatu maṃ bhante bhagavā anusāsatu maṃ bhante bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {1.1} Evametaṃ gahapati evametaṃ gahapati āturo hāyaṃ 2- gahapati kāyo aṇḍabhūto pariyonaddho @Footnote: 1 Po. Ma. susumāragire . 2 Yu. te.

--------------------------------------------------------------------------------------------- page2.

Yo hi gahapati imaṃ kāyaṃ pariharanto muhuttaṃpi ārogyaṃ paṭijāneyya kimaññatra bālyā tasmā tiha te gahapati evaṃ sikkhitabbaṃ āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti evaṃ hi te gahapati sikkhitabbanti. [2] Atha kho nakulapitā gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sārīputto etadavoca vippasannāni 1- kho te gahapati indriyāni parisuddho mukhavaṇṇo pariyodāto alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savanāyāti . Kiñhi 2- no siyā bhante idānāhaṃ bhante bhagavatā dhammiyā kathāya amatena abhisittoti. {2.1} Yathākathaṃ pana tvaṃ gahapati bhagavatā dhammiyā kathāya amatena abhisittoti . idhāhaṃ bhante yena bhagavā tenupasaṅkamiṃ upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ . ekamantaṃ nisinno khohaṃ bhante bhagavantaṃ etadavocaṃ ahamasmi bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko aniccadassāvī kho panāhaṃ bhante bhagavato manobhāvanīyānañca bhikkhūnaṃ ovadatu maṃ bhante bhagavā anusāsatu maṃ bhante bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . evaṃ @Footnote: 1 Po. abhippasannāni . 2 Ma. kathaṃ.

--------------------------------------------------------------------------------------------- page3.

Vutte maṃ bhante bhagavā etadavoca evametaṃ gahapati evametaṃ gahapati āturo hāyaṃ 1- gahapati kāyo aṇḍabhūto pariyonaddho yo hi gahapati imaṃ kāyaṃ pariharanto muhuttaṃpi ārogyaṃ paṭijāneyya kimaññatra bālyā tasmā tiha te gahapati evaṃ sikkhitabbaṃ āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti evaṃ hi te gahapati sikkhitabbanti . evaṃ khvāhaṃ bhante bhagavā dhammiyā kathāya amatena abhisittoti. [3] Na hi pana tvaṃ 2- gahapati paṭibhāsi bhagavantaṃ uttariṃ paṭipucchituṃ kittāvatā nu kho bhante āturakāyo ceva hoti āturacitto ca kittāvatā ca pana āturakāyopi kho hoti no ca āturacittoti . Dūratopi kho mayaṃ bhante āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃ yeva sārīputtaṃ paṭibhātu etassa bhāsitassa atthoti . tenahi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho nakulapitā gahapati āyasmato sārīputtassa paccassosi . Āyasmā sārīputto etadavoca [4] Kathañca gahapati āturakāyo ceva hoti āturacitto ca . Idha gahapati assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati @Footnote: 1 Yu. āturoyaṃ . 2 Ma. Yu. taṃ.

--------------------------------------------------------------------------------------------- page4.

Rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ ahaṃ rūpaṃ mama rūpanti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ rūpaṃ mama rūpanti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā 1- uppajjanti sokaparideva- dukkhadomanassupāyāsā. {4.1} Vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ ahaṃ vedanā mama vedanāti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ vedanā mama vedanāti pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati aññathā hoti tassa vedanā vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. {4.2} Saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ ahaṃ saññā mama saññāti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saññā mama saññāti pariyuṭṭhaṭṭhāyino sā saññā vipariṇamati aññathā hoti tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. {4.3} Saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ ahaṃ saṅkhārā mama saṅkhārāti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saṅkhārā mama saṅkhārāti pariyuṭṭhaṭṭhāyino te saṅkhārā @Footnote: 1 tassa rūpassa vipariṇāmaññathābhāvāti pāṭhena bhavitabbaṃ. catūsupi vedanādīsu eseva @pāṭho.

--------------------------------------------------------------------------------------------- page5.

Vipariṇamanti aññathā hoti tassa saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. {4.4} Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ ahaṃ viññāṇaṃ mama viññāṇanti pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ viññāṇaṃ mama viññāṇanti pariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati aññathā hoti tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā . evaṃ kho gahapati āturakāyo ceva hoti āturacitto ca. [5] Kathañca gahapati āturakāyopi kho hoti no ca āturacitto. Idha gahapati sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ ahaṃ rūpaṃ mama rūpanti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ rūpaṃ mama rūpanti apariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā 1- nuppajjanti sokaparideva- dukkhadomanassupāyāsā. {5.1} Na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā @Footnote: 1 yathāvuttena veditabbaṃ. catūsupi vedanādīsu tathā.

--------------------------------------------------------------------------------------------- page6.

Attānaṃ ahaṃ vedanā mama vedanāti na pariyuṭṭhaṭṭhāyī hoti . Tassa ahaṃ vedanā mama vedanāti apariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati aññathā hoti tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. {5.2} Na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ ahaṃ saññā mama saññāti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saññā mama saññāti apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati aññathā hoti tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha- domanassupāyāsā. {5.3} Na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ ahaṃ saṅkhārā mama saṅkhārāti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ saṅkhārā mama saṅkhārāti apariyuṭṭhaṭṭhāyino te saṅkhārā vipariṇamanti aññathā honti tassa saṅkhārānaṃ vipariṇāmaññathābhāvā 1- nuppajjanti sokaparidevadukkha- domanassupāyāsā. {5.4} Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ ahaṃ viññāṇaṃ mama viññāṇanti na pariyuṭṭhaṭṭhāyī hoti . tassa ahaṃ viññāṇaṃ mama viññāṇanti apariyuṭṭhaṭṭhāyino taṃ viññāṇaṃ vipariṇamati aññathā @Footnote: 1 Sī. Ma. tassa saṅkhāravipariṇāmaññathābhāvā.

--------------------------------------------------------------------------------------------- page7.

Hoti tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparideva- dukkhadomanassupāyāsā . evaṃ kho gahapati āturakāyopi kho hoti no ca āturacittoti. Idamavoca āyasmā sārīputto attamano nakulapitā gahapati āyasmato sārīputtassa bhāsitaṃ abhinandīti. [6] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Atha kho sambahulā pacchābhūmagāmikā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ icchāma mayaṃ bhante pacchābhūmaṃ janapadaṃ gantuṃ pacchābhūme janapade nivāsaṃ kappetunti . apalokito pana vo bhikkhave sārīputtoti . na kho no bhante apalokito āyasmā sārīputtoti apaloketha bhikkhave sārīputtaṃ . sārīputto bhikkhave paṇḍito bhikkhūnaṃ anuggāhako sabrahmacārīnanti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [7] Tena kho pana samayena āyasmā sārīputto bhagavato avidūre aññatarasmiṃ elagalāgumbe nisinno hoti . atha kho te bhikkhū bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sārīputto tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodiṃsu sammodanīyaṃ

--------------------------------------------------------------------------------------------- page8.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sārīputtaṃ etadavocuṃ icchāma mayaṃ āvuso sārīputta pacchābhūmaṃ janapadaṃ gantuṃ pacchābhūme janapade nivāsaṃ kappetunti 1-. Apalokito no satthāti. {7.1} Santi hāvuso nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kiṃvādāyasmantānaṃ 2- satthā kimakkhāyīti . kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaṃ abhūtena abbhācikkheyyātha dhammassa cānudhammaṃ byākareyyātha na ca koci sahadhammiko vādānupāto 3- gārayhaṃ ṭhānaṃ āgaccheyyāti . dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃ yeva sārīputtaṃ paṭibhātu etassa bhāsitassa atthoti. [8] Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evamāvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . Āyasmā sārīputto etadavoca santi hāvuso nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā @Footnote: 1 Po. Ma. Yu. itisaddo natthi . 2 Ma. kiṃvādi panāyasmantānaṃ . 3 Po. Ma. Yu. @vādānuvādo.

--------------------------------------------------------------------------------------------- page9.

Vīmaṃsakā kiṃvādāyasmantānaṃ satthā kimakkhāyīti . evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha chandarāgavinayakkhāyī kho no āvuso satthāti. {8.1} Evaṃ byākatepi kho āvuso assu yeva uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthāti . evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso chandarāgavinayakkhāyī satthā . vedanāya . saññāya . Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti. {8.2} Evaṃ byākatepi kho āvuso assu yeva uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kiṃ panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā . vedanāya . Saññāya . saṅkhāresu . viññāṇe chandarāgavinayakkhāyī satthāti . Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso avītarāgassa 1- avītachandassa avītapemassa avītapipāsassa avītapariḷāhassa avītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsā . vedanāya . saññāya . saṅkhāresu avītarāgassa .pe. avītataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā @Footnote: 1 Po. Ma. Yu. avigatarāgassātyādi pāṭho dissati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page10.

Uppajjanti sokaparidevadukkhadomanassupāyāsā . viññāṇe avītarāgassa avītachandassa avītapemassa avītapipāpassa avītapariḷāhassa avītataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā . idaṃ kho no āvuso ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā 1- . Vedanāya . saññāya . saṅkhāresu . viññāṇe chandarāgavinayakkhāyī satthāti. {8.3} Evaṃ byākatepi kho āvuso assu yeva uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kiṃ panāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā . vedanāya . Saññāya . saṅkhāresu . viññāṇe chandarāgavinayakkhāyī satthāti . Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso vītarāgassa vītachandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha- domanassupāyāsā . vedanāya . saññāya . saṅkhāresu vītarāgassa vītachandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā . viññāṇe vītarāgassa vītachandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā @Footnote: 1 Po. Yu. satthāti.

--------------------------------------------------------------------------------------------- page11.

Nuppajjanti sokaparidevadukkhadomanassupāyāsā . idaṃ kho no āvuso ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā . vedanāyaṃ . Saññāya. Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti. [9] Akusale cāvuso dhamme upasampajja viharato diṭṭhe 1- ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā na yidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya . yasmā ca kho āvuso akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti. [10] Kusale cāvuso dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā na yidaṃ bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya . yasmā ca kho āvuso kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti. Idamavoca āyasmā sārīputto . attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. @Footnote: 1 Po. Yu. diṭṭheva.

--------------------------------------------------------------------------------------------- page12.

[11] Evamme sutaṃ ekaṃ samayaṃ āyasmā mahākaccāno 1- avantīsu viharati kuraraghare 2- papāte 3- pabbate. Atha kho haliddikāni 4- gahapati yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho haliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante bhagavā aṭṭhakavaggiye māgaṇḍiyapañhe okaṃ pahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurakkharāno kathaṃ na viggayha janena kayirāti. Imassa nu kho bhante bhagavā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti. [12] Rūpadhātu kho gahapati viññāṇassa oko rūpadhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . vedanādhātu kho gahapati viññāṇassa oko vedanādhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . saññādhātu kho gahapati viññāṇassa oko saññādhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . saṅkhāradhātu kho gahapati viññāṇassa oko saṅkhāradhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . @Footnote: 1 Po. mahākaccāyano . 2 Po. kuppaghare . 3 Po. Ma. pavatte . 4 Sī. Ma. @hāliddikāni.

--------------------------------------------------------------------------------------------- page13.

Evaṃ kho gahapati okasārī hoti. [13] Kathañca gahapati anokasārī hoti . rūpadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā 1- anabhāvaṅkatā 2- āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati . vedanādhātuyā kho gahapati . Saññādhātuyā kho gahapati . saṅkhāradhātuyā kho gahapati . Viññāṇadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati . Evaṃ kho gahapati anokasārī hoti. [14] Kathañca gahapati niketasārī hoti . rūpanimittaniketa- visāravinibandhā kho gahapati niketasārīti vuccati . saddanimitta .pe. gandhanimitta ... rasanimitta ... phoṭṭhabbanimitta ... Dhammanimittaniketavisāravinibandhā kho gahapati niketasārīti vuccati. Evaṃ kho gahapati niketasārī hoti. [15] Kathañca gahapati aniketasārī hoti . rūpanimittaniketa- visāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā tasmā tathāgato aniketasārīti @Footnote: 1 Po. vatthugatā . 2 Yu. anabhāvakatā.

--------------------------------------------------------------------------------------------- page14.

Vuccati . saddanimitta .pe. gandhanimitta ... rasanimitta ... Phoṭṭhabbanimitta ... dhammanimittaniketavisāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā tasmā tathāgato aniketasārīti vuccati. Evaṃ kho gahapati aniketasārī hoti. [16] Kathañca gahapati gāme santhavajāto hoti . idha gahapati ekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attanā tesu yogaṃ āpajjati. Evaṃ kho gahapati gāme santhavajāto hoti. [17] Kathañca gahapati gāme na santhavajāto hoti . Idha gahapati bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito uppannesu kiccakaraṇīyesu na attanā tesu yogaṃ āpajjati. Evaṃ kho gahapati gāme na santhavajāto hoti. [18] Kathañca gahapati kāmehi na ritto hoti . idha gahapati ekacco kāmesu avītarāgo 1- hoti avītachando avītapemo avītapipāso avītapariḷāho avītataṇho . evaṃ kho gahapati kāmehi na ritto hoti.


             The Pali Tipitaka in Roman Character Volume 17 page 1-14. https://84000.org/tipitaka/read/roman_item.php?book=17&item=1&items=18&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=1&items=18&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=1&items=18&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=1&items=18&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=1              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]