ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [116]  Katame  ca bhikkhave saṅkhārā. Cha yime bhikkhave cetanākāyā
rūpasañcetanā      saddasañcetanā      gandhasañcetanā     rasasañcetanā
phoṭṭhabbasañcetanā    dhammasañcetanā    .    ime   vuccanti   bhikkhave
saṅkhārā   .   phassasamudayā  saṅkhārasamudayo  phassanirodhā  saṅkhāranirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   saṅkhāranirodhagāminīpaṭipadā  .
Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi.
     {116.1} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā  evaṃ saṅkhāre
abhiññāya  evaṃ  saṅkhārasamudayaṃ  abhiññāya evaṃ saṅkhāranirodhaṃ abhiññāya evaṃ
Saṅkhāranirodhagāminīpaṭipadaṃ    abhiññāya   saṅkhārānaṃ   nibbidāya   virāgāya
nirodhāya   paṭipannā   te   supaṭipannā   ye   supaṭipannā  te  imasmiṃ
dhammavinaye gādhanti.
     {116.2}  Ye  ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
saṅkhāre   abhiññāya  evaṃ  saṅkhārasamudayaṃ  abhiññāya  evaṃ  saṅkhāranirodhaṃ
abhiññāya    evaṃ    saṅkhāranirodhagāminīpaṭipadaṃ    abhiññāya    saṅkhārānaṃ
nibbidā  virāgā  nirodhā  anupādā  vimuttā  te suvimuttā ye suvimuttā
te kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya.



             The Pali Tipitaka in Roman Character Volume 17 page 74-75. https://84000.org/tipitaka/read/roman_item.php?book=17&item=116&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=116&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=116&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=116&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=116              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]