ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [260]  Sāvatthī  .  jānatohaṃ  bhikkhave passato āsavānaṃ khayaṃ vadāmi
no   ajānato  no  apassato  .  kiñca  bhikkhave  jānato  kiṃ  passato
āsavānaṃ   khayo  hoti  .  iti  rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā  .  iti  saññā  .  iti  saṅkhārā  .  iti
viññāṇaṃ   iti   viññāṇassa   samudayo   iti  viññāṇassa  atthaṅgamoti .
Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
     [261]   Bhāvanānuyogaṃ   ananuyuttassa   bhikkhave   bhikkhuno  viharato
kiñcāpi   evaṃ   icchā   uppajjeyya   aho   vata   me   anupādāya
āsavehi   cittaṃ  vimucceyyāti  atha  khvassa  neva  anupādāya  āsavehi
@Footnote: 1 Ma. Yu. satīti natthi. 2 Ma. mañjiṭṭhāya. Yu. mañjeṭṭhiyā. 3 Ma. suparimatthe.
@4 Po. Ma. Yu. phalake vā .  5 dussavattheti vā pāṭho .  6 Po. sabbaṃ cittakaraṃ.
@Ma. Yu. sabbaṅgapaccaṅgiṃ .  7 Ma. Yu. evameva.
Cittaṃ   vimuccati   .   taṃ   kissa  hetu  .  abhāvitattātissa  vacanīyaṃ .
Kissa   abhāvitattā   .  abhāvitattā  catunnaṃ  satipaṭṭhānānaṃ  abhāvitattā
catunnaṃ      sammappadhānānaṃ     abhāvitattā     catunnaṃ     iddhipādānaṃ
abhāvitattā      pañcannaṃ      indriyānaṃ     abhāvitattā     pañcannaṃ
balānaṃ    abhāvitattā    sattannaṃ   bojjhaṅgānaṃ   abhāvitattā   ariyassa
aṭṭhaṅgikassa maggassa.
     {261.1}    Seyyathāpi    bhikkhave   kukkuṭiyā   aṇḍāni   aṭṭha
vā  dasa  vā  dvādasa  vā  tānassu  kukkuṭiyā  na  sammāadhisayitāni  na
sammāpariseditāni   na   sammāparibhāvitāni   kiñcāpi   tassā   kukkuṭiyā
evaṃ   icchā  uppajjeyya  aho  vata  me  kukkuṭapotakā  pādanakhasikhāya
vā     mukhatuṇḍakena     vā     aṇḍakosaṃ    padāletvā    sotthinā
abhinibbhijjeyyunti    atha    kho   abhabbāva   1-   te   kukkuṭapotakā
pādanakhasikhāya   vā   mukhatuṇḍakena  vā  aṇḍakosaṃ  padāletvā  sotthinā
abhinibbhijjituṃ   .  taṃ  kissa  hetu  .  tathā  hi  pana  bhikkhave  kukkuṭiyā
aṇḍāni   aṭṭha   vā   dasa   vā   dvādasa   vā   tānassu  kukkuṭiyā
na   sammāadhisayitāni   na   sammāpariseditāni   na  sammāparibhāvitāni .
Evameva   kho   bhikkhave   bhāvanānuyogaṃ  ananuyuttassa  bhikkhuno  viharato
kiñcāpi   evaṃ   icchā   uppajjeyya   aho   vata   me   anupādāya
āsavehi   cittaṃ  vimucceyyāti  atha  khvassa  neva  anupādāya  āsavehi
cittaṃ  vimuccati  .  taṃ  kissa  hetu  .  abhāvitattātissa  vacanīyaṃ . Kissa
abhāvitattā    .    abhāvitattā   catunnaṃ   satipaṭṭhānānaṃ   abhāvitattā
@Footnote: 1 Po. abhūtapubbā.
Catunnaṃ      sammappadhānānaṃ     abhāvitattā     catunnaṃ     iddhipādānaṃ
abhāvitattā      pañcannaṃ      indriyānaṃ     abhāvitattā     pañcannaṃ
balānaṃ      abhāvitattā      sattannaṃ     bojjhaṅgānaṃ     abhāvitattā
ariyassa aṭṭhaṅgikassa maggassa.
     {261.2}   Bhāvanānuyogaṃ   anuyuttassa  bhikkhave  bhikkhuno  viharato
kiñcāpi   evaṃ   1-   icchā  uppajjeyya  aho  vata  me  anupādāya
āsavehi   cittaṃ   vimucceyyāti   atha   khvassa   anupādāya   āsavehi
cittaṃ   vimuccati   .   taṃ   kissa   hetu  .  bhāvitattātissa  vacanīyaṃ .
Kissa   bhāvitattā   .   bhāvitattā   catunnaṃ   satipaṭṭhānānaṃ  bhāvitattā
catunnaṃ   sammappadhānānaṃ   bhāvitattā   catunnaṃ   iddhipādānaṃ   bhāvitattā
pañcannaṃ    indriyānaṃ    bhāvitattā    pañcannaṃ    balānaṃ    bhāvitattā
sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.
     {261.3}  Seyyathāpi  bhikkhave  kukkuṭiyā  aṇḍāni  aṭṭha  vā dasa
vā  dvādasa  vā  tānassu  kukkuṭiyā  sammāadhisayitāni  sammāpariseditāni
sammāparibhāvitāni  kiñcāpi  tassā  kukkuṭiyā  na  evaṃ icchā uppajjeyya
aho   vata   me   kukkuṭapotakā   pādanakhasikhāya  vā  mukhatuṇḍakena  vā
aṇḍakosaṃ    padāletvā    sotthinā    abhinibbhijjeyyunti    atha   kho
bhabbāva   te   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā
aṇḍakosaṃ   padāletvā   sotthinā  abhinibbhijjituṃ  .  taṃ  kissa  hetu .
Tathā  hi  pana  bhikkhave  kukkuṭiyā  aṇḍāni  aṭṭha  vā  dasa  vā dvādasa
vā     tānassu     kukkuṭiyā     sammāadhisayitāni    sammāpariseditāni
@Footnote: 1 Ma. Yu. na evaṃ.
Sammāparibhāvitāni   .   evameva   kho  bhikkhave  bhāvanānuyogamanuyuttassa
bhikkhuno  viharato  kiñcāpi  na  evaṃ  icchā  uppajjeyya  aho  vata me
anupādāya   āsavehi   cittaṃ   vimucceyyāti   atha   khvassa  anupādāya
āsavehi  cittaṃ  vimuccati  .  taṃ  kissa  hetu . Bhāvitattātissa vacanīyaṃ.
Kissa   bhāvitattā   .   bhāvitattā   catunnaṃ   satipaṭṭhānānaṃ  bhāvitattā
catunnaṃ   sammappadhānānaṃ   bhāvitattā   catunnaṃ   iddhipādānaṃ   bhāvitattā
pañcannaṃ    indriyānaṃ    bhāvitattā    pañcannaṃ    balānaṃ    bhāvitattā
sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.
     [262]  Seyyathāpi  bhikkhave  phalabhaṇḍassa 1- vā phalabhaṇḍantevāsissa
vā   vāsijaṭe   dissante  vā  aṅgulipadāni  dissanti  aṅguṭṭhapadā  no
ca  khvassa  evamassa  ñāṇaṃ  hoti  ettakaṃ  vā  2- me ajja vāsijaṭassa
khīṇaṃ   ettakaṃ   hiyyo  ettakaṃ  pareti  atha  khvassa  khīṇākhīṇanteva  3-
ñāṇaṃ    hoti   .   evameva   kho   bhikkhave   bhāvanānuyogamanuyuttassa
bhikkhuno   viharato   kiñcāpi  na  evaṃ   ñāṇaṃ  hoti  ettakaṃ  vā  me
ajja  āsavānaṃ  khīṇaṃ  ettakaṃ  hiyyo   ettakaṃ  pareti  atha khvassa khīṇe
khīṇanteva   ñāṇaṃ   hoti   .  seyyathāpi  bhikkhave  sāmuddikāya  nāvāya
vettabandhanabandhāya    chammāsāni    udake    pariyādāya    hemantikena
thalaṃ        ukkhittāya        vātātapaparetāni        vettabandhanāni
tāni    pavussakena    meghena    abhippavuṭṭhāni    4-   appakasireneva
@Footnote: 1 Ma. palagaṇḍassa palagaṇḍantevāsissa. 2 Ma. vata.
@3 Ma. khīṇaṃ khīṇanteva. 4 Yu. abhippavattāni.
Paṭippassambhanti    pūtikāni    bhavanti    .    evameva   kho   bhikkhave
bhāvanānuyogamanuyuttassa       bhikkhuno      viharato      appakasireneva
saññojanāni paṭippassambhanti pūtikāni bhavantīti.



             The Pali Tipitaka in Roman Character Volume 17 page 185-189. https://84000.org/tipitaka/read/roman_item.php?book=17&item=260&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=260&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=260&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=260&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=260              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]