ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [263]   Sāvatthī   .   aniccasaññā  bhikkhave  bhāvitā  bahulīkatā
sabbaṃ    kāmarāgaṃ    pariyādiyati    sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ
bhavarāgaṃ    pariyādiyati    sabbaṃ   avijjaṃ   pariyādiyati   sabbaṃ   asmimānaṃ
samūhanati  .  seyyathāpi  bhikkhave  saradasamaye  kassako  1-  mahānaṅgalena
kassanto  2-  sabbāni  mūlasantānakāni  sampadālento kassati. Evameva
kho    bhikkhave    aniccasaññā   bhāvitā   bahulīkatā   sabbaṃ   kāmarāgaṃ
pariyādiyati   sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ   bhavarāgaṃ   pariyādiyati
sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanati.
     [264]  Seyyathāpi  bhikkhave  pabbajalāyako  3-  pabbajaṃ  lāyitvā
agge  gahetvā  odhunāti  nidhunāti  nipphoṭeti  4-  .  evameva  kho
bhikkhave aniccasaññā bhāvitā .pe.
     [265]  Seyyathāpi  bhikkhave  ambapiṇḍiyā  vaṇḍacchinnāya  5- yāni
tatra  ambāni  vaṇḍappaṭibaddhāni  sabbāni  tāni  tanvayāni  6-  bhavanti.
Evameva kho bhikkhave aniccasaññā bhāvitā bahulīkatā .pe.



             The Pali Tipitaka in Roman Character Volume 17 page 189. https://84000.org/tipitaka/read/roman_item.php?book=17&item=263&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=263&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=263&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=263&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=263              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]