ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [318]  Sāvatthī . Atha kho āyasmā kappo yena bhagavā tenupasaṅkami
.pe.   ekamantaṃ   nisinno  kho  āyasmā  kappo  bhagavantaṃ  etadavoca
kathaṃ   nu   kho   bhante   jānato  kathaṃ  passato  imasmiñca  saviññāṇake
kāye    bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā
na    hontīti    .    yaṅkiñci    kappa    rūpaṃ   atītānāgatapaccuppannaṃ
@Footnote: 1 Po. ... āvuso sārīputta ... .   2 Ma. vasaddo natthi.
Ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā  yaṃ  dūre  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama nesohamasmi na meso
attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   passati   .   yā  kāci
vedanā  .pe.  yā  kāci  saññā  .  ye  keci  saṅkhārā . Yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   passati   .   evaṃ   kho  kappa  jānato  evaṃ  passato
imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
ahaṅkāramamaṅkāramānānusayā na hontīti.
     [319]  Sāvatthī  .  tatra  kho  .  ekamantaṃ nisinno kho āyasmā
kappo   bhagavantaṃ   etadavoca   kathaṃ   nu   kho   bhante   jānato  kathaṃ
passato   imasmiñca   saviññāṇake   kāye   bahiddhā   ca  sabbanimittesu
ahaṅkāramamaṅkāramānāpagataṃ    mānasaṃ   hoti   vidhā   samatikkantaṃ   santaṃ
suvimuttanti   .   yaṅkiñci   kappa   rūpaṃ   atītānāgatapaccuppannaṃ   .pe.
Sabbaṃ   rūpaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ
yathābhūtaṃ    sammappaññāya    disvā    anupādā    vimutto   hoti  .
Yā  kāci  vedanā  .  yā  kāci saññā. Ye keci saṅkhārā. Yaṅkiñci
viññāṇaṃ      atītānāgatapaccuppannaṃ      ajjhattaṃ      vā     bahiddhā
Vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya  disvā  anupādā  vimutto  hoti .
Evaṃ  kho  kappa  jānato  evaṃ  passato  imasmiñca  saviññāṇake  kāye
bahiddhā   ca   sabbanimittesu   ahaṅkāramamaṅkāramānāpagataṃ   mānasaṃ  hoti
vidhā samatikkantaṃ santaṃ suvimuttanti.
                   Dhammakathikavaggo samatto.
                        Tassuddānaṃ
         avijjavijjā dve kathikā      bandhanā parimuccitā dve
         saññojanaṃ upādānaṃ           sīlaṃ sutavā dve ca kappenāti 1-.
                      -----------
@Footnote: 1 Sī. sīlavā dve ca kappināti.



             The Pali Tipitaka in Roman Character Volume 17 page 206-208. https://84000.org/tipitaka/read/roman_item.php?book=17&item=318&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=318&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=318&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=318&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=318              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]