ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [322]  Ekaṃ  samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito
bārāṇasiyaṃ   viharanti   isipatane   migadāye   .   atha   kho  āyasmā
mahākoṭṭhito      sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     .pe.
Ekamantaṃ   nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ
etadavoca   avijjā   avijjāti   āvuso   sārīputta   vuccati   katamā
nu kho āvuso avijjā kittāvatā ca avijjāgato hotīti.
     {322.1}    Idhāvuso   assutavā   puthujjano   samudayadhammaṃ   rūpaṃ
samudayadhammaṃ    rūpanti   yathābhūtaṃ   nappajānāti   vayadhammaṃ   rūpaṃ   vayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ
rūpanti   yathābhūtaṃ   nappajānāti   samudayadhammaṃ   vedanaṃ   .pe.   vayadhammaṃ
vedanaṃ    .pe.    samudayavayadhammaṃ   vedanaṃ   .pe.   samudayadhammaṃ   saññaṃ
.pe.    samudayadhamme    saṅkhāre   .pe.   vayadhamme   saṅkhāre  .
Samudayavayadhamme     saṅkhāre    samudayavayadhammā    saṅkhārāti    yathābhūtaṃ
nappajānāti    samudayadhammaṃ    viññāṇaṃ   .pe.   vayadhammaṃ   viññāṇaṃ  .
Samudayavayadhammaṃ     viññāṇaṃ     samudayavayadhammaṃ     viññāṇanti     yathābhūtaṃ
nappajānāti   .   ayaṃ   vuccatāvuso   1-   avijjā   ettāvatā  ca
avijjāgato hotīti.
     [323]   Ekaṃ   samayaṃ   āyasmā   ca   sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  ekamantaṃ
nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
vijjā   vijjāti   āvuso   sārīputta  vuccati  katamā  nu  kho  āvuso
vijjā   kittāvatā   ca   vijjāgato   hotīti   .   idhāvuso   sutavā
ariyasāvako   samudayadhammaṃ   rūpaṃ   samudayadhammaṃ   rūpanti  yathābhūtaṃ  pajānāti
vayadhammaṃ    rūpaṃ    .pe.   samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ   rūpanti
@Footnote: 1 Ma. Yu. vuccati āvuso.
Yathābhūtaṃ    pajānāti   samudayadhammaṃ   vedanaṃ   .pe.   samudayadhammaṃ   saññaṃ
.pe.  samudayadhamme  saṅkhāre  .  vayadhamme  saṅkhāre . Samudayavayadhamme
saṅkhāre      samudayavayadhammā     saṅkhārāti     yathābhūtaṃ     pajānāti
samudayadhammaṃ    viññāṇaṃ    .    vayadhammaṃ    viññāṇaṃ   .   samudayavayadhammaṃ
viññāṇaṃ     samudayavayadhammaṃ     viññāṇanti    yathābhūtaṃ    pajānāti   .
Ayaṃ vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 210-212. https://84000.org/tipitaka/read/roman_item.php?book=17&item=322&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=322&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=322&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=322&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=322              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]