ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [470]  Sāvatthī . Rūpā bhikkhave aniccā vipariṇāmino aññathābhāvino
saddā      aniccā      vipariṇāmino      aññathābhāvino      gandhā
@Footnote: 1-2 Ma. Yu. ca. sabbattha evaṃ ñātabbaṃ.
Aniccā    vipariṇāmino   aññathābhāvino   rasā   aniccā   vipariṇāmino
aññathābhāvino    phoṭṭhabbā    aniccā    vipariṇāmino   aññathābhāvino
dhammā   aniccā   vipariṇāmino   aññathābhāvino  .  yo  bhikkhave  ime
dhamme  evaṃ  saddahati  adhimuccati  .  ayaṃ  vuccati  saddhānusārī okkanto
sammattaniyāmaṃ   sappurisabhūmiṃ   okkanto   vītivatto   puthujjanabhūmiṃ  abhabbo
taṃ  kammaṃ  kātuṃ  yaṃ  kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ vā pittivisayaṃ
vā   upapajjeyya  abhabbova  tāva  kālaṃ  kātuṃ  yāva  na  sotāpattiphalaṃ
sacchikaroti.
     {470.1}  Yassa  kho  bhikkhave  ime  dhammā evaṃ paññāya mattaso
nijjhānaṃ   khamanti  .  ayaṃ  vuccati  dhammānusārī  okkanto  sammattaniyāmaṃ
sappurisabhūmiṃ    okkanto   vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ
kātuṃ   yaṃ   kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā
upapajjeyya   abhabbova   tāva   kālaṃ   kātuṃ   yāva  na  sotāpattiphalaṃ
sacchikaroti  .  yo  bhikkhave  ime dhamme evaṃ jānāti 1- evaṃ passati.
Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 278-279. https://84000.org/tipitaka/read/roman_item.php?book=17&item=470&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=470&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=470&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=470&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=470              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]