ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [529]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa   bhedā   paraṃ   maraṇā  jalābujānaṃ  nāgānaṃ  .pe.  saṃsedajānaṃ
nāgānaṃ   .   upapātikānaṃ  nāgānaṃ  sahabyataṃ  upapajjatīti  .  idha  bhikkhu
ekacco  kāyena  dvayakārī  hoti  vācāya  dvayakārī  manasā  dvayakārī
tassa    sutaṃ    hoti    upapātikā    nāgā    dīghāyukā   vaṇṇavanto
sukhabahulāti   .   tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  paraṃ
maraṇā    upapātikānaṃ    nāgānaṃ   sahabyataṃ   upapajjeyyanti   .   so
annaṃ   deti   pānaṃ   deti   vatthaṃ   deti   yānaṃ   deti  mālaṃ  deti
gandhaṃ   deti   vilepanaṃ   deti   seyyaṃ  deti  āvasathaṃ  deti  padīpeyyaṃ
deti   .   so   kāyassa   bhedā   paraṃ  maraṇā  upapātikānaṃ  nāgānaṃ
sahabyataṃ   upapajjati   .   ayaṃ   kho   bhikkhu  hetu  ayaṃ  paccayo  yena
midhekacco    kāyassa    bhedā   paraṃ   maraṇā   upapātikānaṃ   nāgānaṃ
sahabyataṃ   upapajjatīti   .   (iminā   peyyālena   saha  dasa  suttantā
vitthārā    catūsu   yonīsu   cattāḷīsaṃ   veyyākaraṇā   kātabbā   dasa
suttantā honti paṇṇāsaṃ suttantā honti).
                       Nāgasaṃyuttaṃ.
                        Tassuddānaṃ
         suddhakañca 1- paṇītataraṃ        caturo ca uposathā
         tassa sutaṃ caturo ca                dānūpakārā 2- caturo
         nāgehi suppakāsitāti.
                       ---------
@Footnote: 1 Yu. suddhikaṃ .  2 Ma. dānupakārā ca sāvatthiyaṃ.



             The Pali Tipitaka in Roman Character Volume 17 page 303-304. https://84000.org/tipitaka/read/roman_item.php?book=17&item=529&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=529&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=529&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=529&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=529              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]