ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [600]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na

--------------------------------------------------------------------------------------------- page335.

Samādhismiṃ abhinīhārakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ samāpattikusalo . Idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ abhinīhārakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ abhinīhārakusalo ca . Tatra .pe. Pavaro cāti. [601] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ sakkaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sakkaccakārī hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ sakkaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sakkaccakārī ca. Tatra .pe. Pavaro cāti. [602] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ sātaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ sātaccakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo

--------------------------------------------------------------------------------------------- page336.

Ca hoti samādhismiṃ sātaccakārī ca. Tatra .pe. Pavaro cāti. [603] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sappāyakārī hoti na samādhismiṃ samāpattikusalo . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti na samādhismiṃ sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca . Ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro ca . seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tatra aggamakkhāyati evameva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti. [604] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ ṭhitikusalo hoti na samādhismiṃ vuṭṭhānakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ ṭhitikusalo . idha pana bhikkhave

--------------------------------------------------------------------------------------------- page337.

Ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti na samādhismiṃ vuṭṭhānakusalo . idha pana bhikkhave ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca . tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [605] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ kallitakusalo . samādhismiṃ kallitakusalo hoti na samādhismiṃ vuṭṭhānakusalo neva samādhismiṃ vuṭṭhānakusalo hoti na samādhismiṃ kallitakusalo . samādhismiṃ vuṭṭhānakusalo ca hoti samādhismiṃ kallitakusalo ca. Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [606] Sāvatthī . samādhismiṃ kallitakusalo hoti na samādhismiṃ ārammaṇakusalo . samādhismiṃ ārammaṇakusalo hoti na samādhismiṃ kallitakusalo . neva samādhismiṃ kallitakusalo hoti na samādhismiṃ ārammaṇakusalo . samādhismiṃ kallitakusalo ca hoti samādhismiṃ ārammaṇakusalo ca . tatra bhikkhave yvāyaṃ jhāyī .pe. uttamo ca pavaro cāti. [607] Sāvatthī . samādhismiṃ ārammaṇakusalo hoti na samādhismiṃ gocarakusalo . samādhismiṃ gocarakusalo hoti na samādhismiṃ ārammaṇakusalo . neva samādhismiṃ ārammaṇakusalo hoti na

--------------------------------------------------------------------------------------------- page338.

Samādhismiṃ gocarakusalo . samādhismiṃ ārammaṇakusalo ca hoti samādhismiṃ gocarakusalo ca . tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [608] Sāvatthī . samādhismiṃ gocarakusalo hoti na samādhismiṃ abhinīhārakusalo . samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ gocarakusalo . neva samādhismiṃ gocarakusalo hoti na samādhismiṃ abhinīhārakusalo . samādhismiṃ gocarakusalo ca hoti samādhismiṃ abhinīhārakusalo ca . seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tatra aggamakkhāyati evameva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ gocarakusalo ca samādhismiṃ abhinīhārakusalo ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ .pe. Uttamo ca pavaro cāti. [609] Sāvatthī . samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ sakkaccakārī . samādhismiṃ sakkaccakārī hoti na samādhismiṃ abhinīhārakusalo. Neva samādhismiṃ abhinīhārakusalo hoti na samādhismiṃ sakkaccakārī . Samādhismiṃ abhinīhārakusalo ca hoti samādhismiṃ sakkaccakārī ca . tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [610] Sāvatthī . samādhismiṃ sakkaccakārī hoti na samādhismiṃ sātaccakārī . samādhismiṃ sātaccakārī hoti na samādhismiṃ sakkaccakārī.

--------------------------------------------------------------------------------------------- page339.

Neva samādhismiṃ sakkaccakārī hoti na samādhismiṃ sātaccakārī . Samādhismiṃ sakkaccakārī ca hoti samādhismiṃ sātaccakārī ca . Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti. [611] Sāvatthī . cattārome bhikkhave jhāyī. Katame cattāro. Idha bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī hoti na samādhismiṃ sappāyakārī . idha pana bhikkhave ekacco jhāyī samādhismiṃ sappāyakārī hoti na samādhismiṃ sātaccakārī . idha pana bhikkhave ekacco jhāyī neva samādhismiṃ sātaccakārī hoti na samādhismiṃ sappāyakārī . Idha pana bhikkhave ekacco jhāyī samādhismiṃ sātaccakārī ca hoti samādhismiṃ sappāyakārī ca . tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti. Seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo tatra aggamakkhāyati evameva kho bhikkhave yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca samādhismiṃ sappāyakārī ca . ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti . idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . (paññāsaṃ veyyākaraṇāni vitthāretabbāni). Samādhisaṃyuttaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page340.

Tassuddānaṃ samādhi samāpatti ṭhiti vuṭṭhānaṃ kallitārammaṇena ca gocaro abhinīhāro sakkaccasātaccakārī athopi sappāyanti. Khandhavāravaggasaṃyuttaṃ samattaṃ. Tatra vagguddānaṃ nakulapitā aniccañca bhāraṃ natumhākena ca attadīpena paññāso paṭhamoti pavuccati. Upāyo arahaṃ khajjaniyo theraṃ pupphena pañcamaṃ majjhepaṇṇāsakosalo sambuddhena pakāsitaṃ. Antaṃ dhammakathikāvijjā kukkuḷaṃ diṭṭhipañcamaṃ tatiyo paṇṇāsako vutto nipātoti pavuccatīti. Khandharādhadiṭṭhi ca okkanti uppādena kilesena ca sārīputto ca nāgo ca supaṇṇagandhabbakāyikā balāho vacchagotto ca jhānena bhavati terasāti.


             The Pali Tipitaka in Roman Character Volume 17 page 334-340. https://84000.org/tipitaka/read/roman_item.php?book=17&item=600&items=12&pagebreak=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=17&item=600&items=12&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=600&items=12&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=600&items=12&pagebreak=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=600              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]