ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [73]   Sāvatthiyaṃ  .  tatra  kho  .  yaṃ  bhikkhave  na  tumhākaṃ  taṃ
pajahatha   taṃ   vo   pahīnaṃ   hitāya   sukhāya  bhavissati  .  kiñca  bhikkhave
na   tumhākaṃ   .  rūpaṃ  bhikkhave  na  tumhākaṃ  taṃ  pajahatha  taṃ  vo  pahīnaṃ
hitāya    sukhāya   bhavissati   .   vedanā   na   tumhākaṃ   .   saññā
na   tumhākaṃ   .   saṅkhārā   na   tumhākaṃ   .  viññāṇaṃ  na  tumhākaṃ
taṃ   pajahatha   taṃ   vo   pahīnaṃ  hitāya  sukhāya  bhavissati  .  yaṃ  bhikkhave
na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ hitāya sukhāya bhavissatīti.
     [74]  Sāvatthiyaṃ  1-  .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  sādhu  me
bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato   dhammaṃ
sutvā  eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  vihareyyanti .
Yaṃ  kho  bhikkhu  2-  anuseti  tena  saṅkhaṃ  gacchati  yaṃ  nānuseti  na tena
saṅkhaṃ gacchatīti. Aññātaṃ bhagavā aññātaṃ sugatāti.
     {74.1}   Yathākathaṃ   pana  tvaṃ  bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena   atthaṃ   ājānāsīti   .   rūpañce   bhante  anuseti  tena
saṅkhaṃ   gacchati   .   vedanañce   anuseti   .   saññañce  anuseti .
Saṅkhāre  ce  anuseti  .  viññāṇañce  anuseti  tena  saṅkhaṃ  gacchati.
Rūpañce  bhante  nānuseti  na  tena  saṅkhaṃ  gacchati. Vedanañce nānuseti
na  tena  saṅkhaṃ  gacchati  .  saññañce  .  saṅkhāre  ce . Viññāṇañce
@Footnote: 1 Po. sāvatthiyaṃ ārāme. Yu. sāvatthiārāme .  2 Po. bhikkhave.
Nānuseti   na   tena  saṅkhaṃ  gacchati  .  imassa  khvāhaṃ  bhante  bhagavatā
saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     [75]  Sādhu  sādhu  bhikkhu  sādhu  kho  tvaṃ  bhikkhu  mayā  saṅkhittena
bhāsitassa   vitthārena   atthaṃ   ājānāsi   .  rūpañce  bhikkhu  anuseti
tena  saṅkhaṃ  gacchati  .  vedanañce  .  saññañce  .  saṅkhāre  ce .
Viññāṇañce    anuseti    tena   saṅkhaṃ   gacchati   .   rūpañce   bhikkhu
nānuseti   na   tena   saṅkhaṃ   gacchati  .  vedanañce  .  saññañce .
Saṅkhāre   ce   .  viññāṇañce  nānuseti  na  tena  saṅkhaṃ  gacchati .
Imassa   kho   bhikkhu   mayā   saṅkhittena   bhāsitassa   evaṃ  vitthārena
attho daṭṭhabboti.



             The Pali Tipitaka in Roman Character Volume 17 page 43-44. https://84000.org/tipitaka/read/roman_item.php?book=17&item=73&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=17&item=73&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=17&item=73&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=73&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=73              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]