ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                  Suttantapiṭake saṃyuttanikāyassa
                      catuttho bhāgo
                        -------
                      saḷāyatanavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Aniccavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {1.1}  Bhagavā  etadavoca  cakkhuṃ  bhikkhave  aniccaṃ yadaniccaṃ taṃ dukkhaṃ
yaṃ   dukkhaṃ   tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi  na  meso
attāti    evametaṃ    yathābhūtaṃ    sammappaññāya   daṭṭhabbaṃ   .   sotaṃ
aniccaṃ   yadaniccaṃ  .pe.  ghānaṃ  aniccaṃ  yadaniccaṃ  .pe.  jivhā  aniccā
yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā  taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ.
     {1.2}    Kāyo   anicco   yadaniccaṃ   .pe.   mano   anicco
yadaniccaṃ    taṃ    dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā   taṃ   netaṃ
mama    nesohamasmi    na    meso    attāti    evametaṃ    yathābhūtaṃ
Sammappaññāya daṭṭhabbaṃ.
     {1.3}  Evaṃ  passaṃ  bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
sotasmiṃpi    nibbindati    ghānasmiṃpi    nibbindati    jivhāyapi   nibbindati
kāyasmiṃpi   nibbindati   manasmiṃpi   nibbindati   nibbindaṃ  virajjati  virāgā
vimuccati  .  vimuttasmiṃ  vimuttamiti  1-  ñāṇaṃ  hoti  .  khīṇā  jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Paṭhamaṃ.
     [2]   Cakkhuṃ   bhikkhave   dukkhaṃ   yaṃ   dukkhaṃ   tadanattā  yadanattā
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   sotaṃ   dukkhaṃ   .pe.   ghānaṃ   dukkhaṃ .
Jivhā  dukkhā  .  kāyo  dukkho  .  mano  dukkho  yaṃ  dukkhaṃ  tadanattā
yadanattā   taṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evaṃ   passaṃ   .pe.   nāparaṃ
itthattāyāti pajānātīti. Dutiyaṃ.
     [3]  Cakkhuṃ  bhikkhave  anattā  yadanattā  taṃ  netaṃ mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Sotaṃ   anattā   .pe.   ghānaṃ   anattā   .   jivhā   anattā  .
Kāyo  anattā  .  mano  anattā  yadanattā  taṃ  netaṃ  mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ.
@Footnote: 1 vimuttamhītipi pāṭho.
     [4]   Rūpā   bhikkhave   aniccā   yadaniccaṃ   taṃ  dukkhaṃ  yaṃ  dukkhaṃ
tadanattā   yadanattā   taṃ   netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .  saddā  gandhā  rasā
phoṭṭhabbā   dhammā   aniccā   yadaniccaṃ   taṃ  dukkhaṃ  yaṃ  dukkhaṃ  tadanattā
yadanattā   taṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evaṃ   passaṃ   bhikkhave  sutavā
ariyasāvako    rūpesupi    nibbindati    saddesupi   nibbindati   gandhesupi
nibbindati    rasesupi    nibbindati   phoṭṭhabbesupi   nibbindati   dhammesupi
nibbindati    nibbindaṃ    virajjati    virāgā    vimuccati   .   vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Catutthaṃ.
     [5]   Rūpā   bhikkhave   dukkhā   yaṃ   dukkhaṃ  tadanattā  yadanattā
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   saddā   gandhā  rasā  phoṭṭhabbā  dhammā
dukkhā   yaṃ   dukkhaṃ   tadanattā   yadanattā   taṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Pañcamaṃ.
     [6]  Rūpā  bhikkhave  anattā  yadanattā  taṃ  netaṃ mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Saddā    gandhā    rasā    phoṭṭhabbā    dhammā   anattā   yadanattā
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   evaṃ  passaṃ  .pe.  nāparaṃ  itthattāyāti
pajānātīti. Chaṭṭhaṃ.
     [7]   Cakkhuṃ   bhikkhave   aniccaṃ   atītānāgataṃ   ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  sotaṃ
aniccaṃ   .   ghānaṃ  aniccaṃ  .  jivhā  aniccā  atītānāgatā  ko  pana
vādo   paccuppannāya   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītāya    jivhāya    anapekkho   hoti   anāgataṃ   jivhaṃ   nābhinandati
paccuppannāya    jivhāya    nibbidāya   virāgāya   nirodhāya   paṭipanno
hoti   .   kāyo   anicco   .pe.   mano   anicco   atītānāgato
ko   pana   vādo   paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā
ariyasāvako    atītasmiṃ    manasmiṃ    anapekkho   hoti   anāgataṃ   manaṃ
nābhinandati    paccuppannassa    manassa   nibbidāya   virāgāya   nirodhāya
paṭipanno hotīti. Sattamaṃ.
     [8]   Cakkhuṃ   bhikkhave   dukkhaṃ   atītānāgataṃ   ko   pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   .pe.
Jivhā   dukkhā   atītānāgatā   ko   pana   vādo   paccuppannāya .
Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītāya  jivhāya  anapekkho
hoti   anāgataṃ   jivhaṃ   nābhinandati   paccuppannāya   jivhāya  nibbidāya
virāgāya   nirodhāya   paṭipanno   hoti   .   kāyo   dukkho   .pe.
Mano   dukkho   atītānāgato   ko   pana   vādo   paccuppannassa  .
Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  atītasmiṃ  manasmiṃ  anapekkho
hoti    anāgataṃ   manaṃ   nābhinandati   paccuppannassa   manassa   nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Aṭṭhamaṃ.
     [9]   Cakkhuṃ   bhikkhave   anattā   atītānāgataṃ  ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   .pe.
Jivhā   anattā   atītānāgatā   ko   pana   vādo  paccuppannāya .
Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītāya  jivhāya  anapekkho
hoti     anāgataṃ     jivhaṃ     nābhinandati    paccuppannāya    jivhāya
nibbidāya    virāgāya    nirodhāya    paṭipanno    hoti    .   kāyo
anattā   .pe.   mano   anattā   atītānāgato   ko   pana   vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
manasmiṃ   anapekkho   hoti   anāgataṃ   manaṃ   nābhinandati   paccuppannassa
manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Navamaṃ.
     [10]   Rūpā   bhikkhave  aniccā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītesu
rūpesu   anapekkho   hoti   anāgate   rūpe  nābhinandati  paccuppannānaṃ
rūpānaṃ   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  saddā
gandhā   rasā   phoṭṭhabbā   dhammā   aniccā   atītānāgatā  ko  pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu   dhammesu   anapekkho   hoti   anāgate   dhamme   nābhinandati
paccuppannānaṃ    dhammānaṃ    nibbidāya   virāgāya   nirodhāya   paṭipanno
hotīti. Dasamaṃ.
     [11]   Rūpā   bhikkhave   dukkhā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ    .    evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti .pe. Ekādasamaṃ.
     [12]    Rūpā    bhikkhave   anattā   atītānāgatā   ko   pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti    .    saddā    gandhā   rasā   phoṭṭhabbā   dhammā   anattā
atītānāgatā    ko   pana   vādo   paccuppannānaṃ   .   evaṃ   passaṃ
Bhikkhave   sutavā   ariyasāvako   atītesu   dhammesu   anapekkho   hoti
anāgate    dhamme    nābhinandati    paccuppannānaṃ   dhammānaṃ   nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Dvādasamaṃ.
                    Aniccavaggo paṭhamo.
                        Tassuddānaṃ
         aniccaṃ dukkhaṃ anattā ca      tayo ajjhattabāhirā
         yadaniccena tayo vuttā       te te ajjhattabāhirāti.
                     ------------
                     Yamakavaggo dutiyo
     [13]  Pubbe  1-  me  bhikkhave  sambodhāya  2-  anabhisambuddhassa
bodhisattasseva   sato  etadahosi  ko  nu  kho  cakkhussa  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ   ko   sotassa   .pe.   ko   ghānassa  .
Ko  jivhāya  .  ko  kāyassa  .  ko  manassa  assādo  ko ādīnavo
kiṃ   nissaraṇanti   .   tassa   mayhaṃ  bhikkhave  etadahosi  yaṃ  kho  cakkhuṃ
paṭicca    uppajjati    sukhaṃ   somanassaṃ   ayaṃ   cakkhussa   assādo   yaṃ
cakkhuṃ   aniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   ayaṃ   cakkhussa   ādīnavo   yo
cakkhusmiṃ    chandarāgavinayo    chandarāgappahānaṃ   idaṃ   cakkhussa   nissaraṇaṃ
.pe.   yaṃ   jivhaṃ   paṭicca   uppajjati   sukhaṃ   somanassaṃ  ayaṃ  jivhāya
assādo   yā   3-   jivhā   aniccā   dukkhā   vipariṇāmadhammā  ayaṃ
jivhāya    ādīnavo   yo   jivhāya   chandarāgavinayo   chandarāgappahānaṃ
idaṃ   jivhāya   nissaraṇaṃ   .pe.   yaṃ   manaṃ   paṭicca   uppajjati   sukhaṃ
somanassaṃ   ayaṃ   manassa   assādo   yo   4-  mano  anicco  dukkho
vipariṇāmadhammo   ayaṃ   manassa   ādīnavo   yo   manasmiṃ  chandarāgavinayo
chandarāgappahānaṃ idaṃ manassa nissaraṇaṃ.
     {13.1}   Yāvakīvañcāhaṃ   bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ
āyatanānaṃ      evaṃ      assādañca      assādato      ādīnavañca
ādīnavato    nissaraṇañca    nissaraṇato    yathābhūtaṃ    nābbhaññāsiṃ   .
Neva      tāvāhaṃ     bhikkhave     sadevake     loke     samārake
@Footnote: 1 Ma. pubbeva .   2 Ma. Yu. sambodhā. evamuparipi. 3-4 Ma. Yu. yaṃ.
Sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ    abhisambuddhoti    paccaññāsiṃ    .    yato   ca   khohaṃ
bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ   āyatanānaṃ   evaṃ   assādañca
assādato     ādīnavañca     ādīnavato     nissaraṇañca     nissaraṇato
yathābhūtaṃ   abbhaññāsiṃ   .   athāhaṃ  bhikkhave  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ     abhisambuddhoti     paccaññāsiṃ    .    ñāṇañca    pana
me   dassanaṃ   udapādi   akuppā   me   vimutti  1-  ayamantimā  jāti
natthidāni punabbhavoti. Paṭhamaṃ.
     [14]    Pubbe    me    bhikkhave   sambodhāya   anabhisambuddhassa
bodhisattasseva   sato   etadahosi  ko  nu  kho  rūpānaṃ  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ   ko   saddānaṃ   .pe.  ko  gandhānaṃ  .pe.
Ko   rasānaṃ   .   ko   phoṭṭhabbānaṃ  .  ko  dhammānaṃ  assādo  ko
ādīnavo   kiṃ   nissaraṇanti   .   tassa   mayhaṃ  bhikkhave  etadahosi  yaṃ
kho   rūpe   paṭicca   uppajjati   sukhaṃ  somanassaṃ  ayaṃ  rūpānaṃ  assādo
yaṃ   rūpā   aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   rūpānaṃ  ādīnavo
yo   rūpesu   chandarāgavinayo  chandarāgappahānaṃ  idaṃ  rūpānaṃ  nissaraṇaṃ .
Yaṃ   sadde   gandhe   rase   phoṭṭhabbe   yaṃ  dhamme  paṭicca  uppajjati
sukhaṃ   somanassaṃ   ayaṃ   dhammānaṃ   assādo  yaṃ  dhammā  aniccā  dukkhā
@Footnote: 1 Yu. cetovimutti. evamuparipi.
Vipariṇāmadhammā   ayaṃ   dhammānaṃ   ādīnavo  yo  dhammesu  chandarāgavinayo
chandarāgappahānaṃ idaṃ dhammānaṃ nissaraṇaṃ.
     {14.1}  Yāvakīvañcāhaṃ  bhikkhave  imesaṃ  channaṃ bāhirānaṃ āyatanānaṃ
evaṃ    assādañca    assādato   ādīnavañca   ādīnavato   nissaraṇañca
nissaraṇato   yathābhūtaṃ  nābbhaññāsiṃ  .  neva  tāvāhaṃ  bhikkhave  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   paccaññāsiṃ  .  yato  ca  khohaṃ
bhikkhave    imesaṃ    channaṃ   bāhirānaṃ   āyatanānaṃ   evaṃ   assādañca
assādato     ādīnavañca     ādīnavato     nissaraṇañca     nissaraṇato
yathābhūtaṃ   abbhaññāsiṃ   .   athāhaṃ  bhikkhave  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ    abhisambuddhoti    paccaññāsiṃ   .   ñāṇañca   pana   me
dassanaṃ   udapādi   akuppā   me   vimutti   ayamantimā  jāti  natthidāni
punabbhavoti. Dutiyaṃ.
     [15]   Cakkhussāhaṃ  bhikkhave  assādapariyesanaṃ  acariṃ  yo  cakkhussa
assādo     tadajjhagamaṃ     yāvatā    cakkhussa    assādo    paññāya
me   eso   sudiṭṭho   cakkhussāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ
yo    cakkhussa    ādīnavo   tadajjhagamaṃ   yāvatā   cakkhussa   ādīnavo
paññāya  me  eso  1-  sudiṭṭho  cakkhussāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ     yaṃ    cakkhussa    nissaraṇaṃ    tadajjhagamaṃ    yāvatā    cakkhussa
@Footnote: 1 Ma. Yu. so. evamuparipi.
Nissaraṇaṃ   paññāya   me  etaṃ  1-  sudiṭṭhaṃ  .  sotassāhaṃ  bhikkhave .
Ghānassāhaṃ   bhikkhave   .   jivhāyāhaṃ   bhikkhave  assādapariyesanaṃ  acariṃ
yo    jivhāya    assādo   tadajjhagamaṃ   yāvatā   jivhāya   assādo
paññāya   me   eso   sudiṭṭho   jivhāyāhaṃ  bhikkhave  ādīnavapariyesanaṃ
acariṃ   yo   jivhāya   ādīnavo  tadajjhagamaṃ  yāvatā  jivhāya  ādīnavo
paññāya   me   eso   sudiṭṭho   jivhāyāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ     yaṃ    jivhāya    nissaraṇaṃ    tadajjhagamaṃ    yāvatā    jivhāya
nissaraṇaṃ   paññāya   me   etaṃ   sudiṭṭhaṃ   .pe.   manassāhaṃ   bhikkhave
assādapariyesanaṃ   acariṃ   yo   manassa   assādo   tadajjhagamaṃ   yāvatā
manassa   assādo   paññāya   me   eso  sudiṭṭho  manassāhaṃ  bhikkhave
ādīnavapariyesanaṃ   acariṃ   yo   manassa   ādīnavo   tadajjhagamaṃ   yāvatā
manassa   ādīnavo   paññāya   me   eso  sudiṭṭho  manassāhaṃ  bhikkhave
nissaraṇapariyesanaṃ    acariṃ    yaṃ   manassa   nissaraṇaṃ   tadajjhagamaṃ   yāvatā
manassa nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ.
     {15.1}   Yāvakīvañcāhaṃ   bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ
āyatanānaṃ     assādañca     assādato     ādīnavañca     ādīnavato
nissaraṇañca   nissaraṇato   yathābhūtaṃ   nābbhaññāsiṃ   .pe.  abbhaññāsiṃ .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti. Tatiyaṃ.
     [16]   Rūpānāhaṃ   bhikkhave   assādapariyesanaṃ  acariṃ  yo  rūpānaṃ
@Footnote: 1 Ma. Yu. taṃ. evamuparipi.
Assādo    tadajjhagamaṃ    yāvatā    rūpānaṃ   assādo   paññāya   me
eso    sudiṭṭho   rūpānāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo
rūpānaṃ    ādīnavo   tadajjhagamaṃ   yāvatā   rūpānaṃ   ādīnavo   paññāya
me    eso   sudiṭṭho   rūpānāhaṃ   bhikkhave   nissaraṇapariyesanaṃ   acariṃ
yaṃ   rūpānaṃ   nissaraṇaṃ   tadajjhagamaṃ   yāvatā   rūpānaṃ   nissaraṇaṃ  paññāya
me   etaṃ  sudiṭṭhaṃ  .  saddānāhaṃ  bhikkhave  .  gandhānāhaṃ  bhikkhave .
Rasānāhaṃ   bhikkhave  .  phoṭṭhabbānāhaṃ  bhikkhave  .  dhammānāhaṃ  bhikkhave
assādapariyesanaṃ   acariṃ   yo   dhammānaṃ   assādo   tadajjhagamaṃ  yāvatā
dhammānaṃ    assādo    paññāya    me   eso   sudiṭṭho   dhammānāhaṃ
bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo   dhammānaṃ   ādīnavo  tadajjhagamaṃ
yāvatā   dhammānaṃ   ādīnavo  paññāya  me  eso  sudiṭṭho  dhammānāhaṃ
bhikkhave    nissaraṇapariyesanaṃ   acariṃ   yaṃ   dhammānaṃ   nissaraṇaṃ   tadajjhagamaṃ
yāvatā dhammānaṃ nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ.
     {16.1}  Yāvakīvañcāhaṃ  bhikkhave  imesaṃ  channaṃ bāhirānaṃ āyatanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato    yathābhūtaṃ    nābbhaññāsiṃ    .pe.   abbhaññāsiṃ   1-  .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 1-12. https://84000.org/tipitaka/read/roman_item.php?book=18&item=1&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=1&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=1&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=1&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=1              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]