ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                  Suttantapiṭake saṃyuttanikāyassa
                      catuttho bhāgo
                        -------
                      saḷāyatanavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Aniccavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     {1.1}  Bhagavā  etadavoca  cakkhuṃ  bhikkhave  aniccaṃ yadaniccaṃ taṃ dukkhaṃ
yaṃ   dukkhaṃ   tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi  na  meso
attāti    evametaṃ    yathābhūtaṃ    sammappaññāya   daṭṭhabbaṃ   .   sotaṃ
aniccaṃ   yadaniccaṃ  .pe.  ghānaṃ  aniccaṃ  yadaniccaṃ  .pe.  jivhā  aniccā
yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā  taṃ  netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ.
     {1.2}    Kāyo   anicco   yadaniccaṃ   .pe.   mano   anicco
yadaniccaṃ    taṃ    dukkhaṃ   yaṃ   dukkhaṃ   tadanattā   yadanattā   taṃ   netaṃ
mama    nesohamasmi    na    meso    attāti    evametaṃ    yathābhūtaṃ
Sammappaññāya daṭṭhabbaṃ.
     {1.3}  Evaṃ  passaṃ  bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
sotasmiṃpi    nibbindati    ghānasmiṃpi    nibbindati    jivhāyapi   nibbindati
kāyasmiṃpi   nibbindati   manasmiṃpi   nibbindati   nibbindaṃ  virajjati  virāgā
vimuccati  .  vimuttasmiṃ  vimuttamiti  1-  ñāṇaṃ  hoti  .  khīṇā  jāti vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Paṭhamaṃ.
     [2]   Cakkhuṃ   bhikkhave   dukkhaṃ   yaṃ   dukkhaṃ   tadanattā  yadanattā
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   sotaṃ   dukkhaṃ   .pe.   ghānaṃ   dukkhaṃ .
Jivhā  dukkhā  .  kāyo  dukkho  .  mano  dukkho  yaṃ  dukkhaṃ  tadanattā
yadanattā   taṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evaṃ   passaṃ   .pe.   nāparaṃ
itthattāyāti pajānātīti. Dutiyaṃ.
     [3]  Cakkhuṃ  bhikkhave  anattā  yadanattā  taṃ  netaṃ mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Sotaṃ   anattā   .pe.   ghānaṃ   anattā   .   jivhā   anattā  .
Kāyo  anattā  .  mano  anattā  yadanattā  taṃ  netaṃ  mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ.
@Footnote: 1 vimuttamhītipi pāṭho.
     [4]   Rūpā   bhikkhave   aniccā   yadaniccaṃ   taṃ  dukkhaṃ  yaṃ  dukkhaṃ
tadanattā   yadanattā   taṃ   netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .  saddā  gandhā  rasā
phoṭṭhabbā   dhammā   aniccā   yadaniccaṃ   taṃ  dukkhaṃ  yaṃ  dukkhaṃ  tadanattā
yadanattā   taṃ   netaṃ   mama  nesohamasmi  na  meso  attāti  evametaṃ
yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evaṃ   passaṃ   bhikkhave  sutavā
ariyasāvako    rūpesupi    nibbindati    saddesupi   nibbindati   gandhesupi
nibbindati    rasesupi    nibbindati   phoṭṭhabbesupi   nibbindati   dhammesupi
nibbindati    nibbindaṃ    virajjati    virāgā    vimuccati   .   vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 1-3. https://84000.org/tipitaka/read/roman_item.php?book=18&item=1&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=1&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=1&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=1&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=1              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]