ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [122]   Cakkhuṃ   na   maññeyya   cakkhusmiṃ  na  maññeyya  cakkhuto
na  maññeyya  cakkhuṃ  meti  na  maññeyya  rūpe  na  maññeyya cakkhuviññāṇaṃ
cakkhusamphassaṃ        yampidaṃ        cakkhusamphassapaccayā        uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  na  maññeyya
tasmiṃpi   na   maññeyya  tatopi  na  maññeyya  tammeti  na  maññeyya .
Yaṃ   hi   bhikkhave   maññati   yasmiṃ   maññati   yato   maññati   yaṃ  meti
maññati     tato    taṃ    hoti    aññathā    aññathābhāvī    bhavasatto
loko bhavameva abhinandati .pe.
     {122.1}   Jivhaṃ  na  maññeyya  jivhāya  na  maññeyya  jivhāto
na  maññeyya  jivhā  meti  na  maññeyya  rase na maññeyya jivhāviññāṇaṃ
jivhāsamphassaṃ   yampidaṃ   jivhāsamphassapaccayā   uppajjati    vedayitaṃ  sukhaṃ
vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  na  maññeyya  tasmiṃpi na maññeyya
@Footnote: 1 Ma. Yu. kiñcipi.
Tatopi   na   maññeyya   tammeti   na   maññeyya   .  yaṃ  hi  bhikkhave
maññati     yasmiṃ    maññati    yato    maññati    yaṃ    meti    maññati
tato     taṃ    hoti    aññathā    aññathābhāvī    bhavasatto    loko
bhavameva abhinandati .pe.
     {122.2}   Manaṃ   na   maññeyya   manasmiṃ   na  maññeyya  manato
na   maññeyya   mano   meti   na   maññeyya   dhamme   na   maññeyya
manoviññāṇaṃ        manosamphassaṃ       yampidaṃ       manosamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
na   maññeyya   tasmiṃpi   na   maññeyya   tatopi  na  maññeyya  tammeti
na   maññeyya   .   yaṃ   hi   bhikkhave   maññati   yasmiṃ   maññati  yato
maññati    yammeti   maññati   tato   taṃ   hoti   aññathā   aññathābhāvī
bhavasatto loko bhavameva abhinandati.
     {122.3}  Yāvatā  bhikkhave  khandhadhātuāyatanā  tampi  na maññeyya
tasmiṃpi   na  maññeyya  tatopi  na  maññeyya  taṃ  meti  na  maññeyya .
So  evaṃ  amaññamāno  na  kiñci  loke  upādiyati anupādiyaṃ na paritassati
aparitassaṃ   paccattaññeva   parinibbāyati   khīṇā   jāti  vusitaṃ  brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 83-84. https://84000.org/tipitaka/read/roman_item.php?book=18&item=122&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=122&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=122&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=122&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=122              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]