ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [169]  Nāhaṃ  bhikkhave gamanena lokassa antaṃ ñāteyyaṃ diṭṭheyyaṃ 1-
patteyyanti   vadāmi   .   na   ca  panāhaṃ  bhikkhave  appatvā  lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .  idaṃ  vatvā  bhagavā  uṭṭhāyāsanā
vihāraṃ   pāvisi   .   atha   kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa  bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho   nāhaṃ   bhikkhave   gamanena  lokassa  antaṃ  ñāteyyaṃ  diṭṭheyyaṃ
patteyyanti   vadāmi   na   ca   panāhaṃ   bhikkhave   appatvā   lokassa
antaṃ   dukkhassantakiriyaṃ   vadāmīti   .   ko   nu   kho  imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena atthaṃ vibhajeyyāti.
     {169.1}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
ānando        satthu        ceva       saṃvaṇṇito       sambhāvito
@Footnote: 1 Ma. Yu. daṭṭheyyaṃ. evamuparipi.
Ca    viññūnaṃ    sabrahmacārīnaṃ    pahoti   cāyasmā   ānando   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena    atthaṃ   vibhajituṃ   yannūna   mayaṃ   yenāyasmā
ānando    tenupasaṅkameyyāma    upasaṅkamitvā    āyasmantaṃ   ānandaṃ
etamatthaṃ paṭipuccheyyāmāti.



             The Pali Tipitaka in Roman Character Volume 18 page 116-117. https://84000.org/tipitaka/read/roman_item.php?book=18&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=169&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=169              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]