ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [185]   Kathañcāvuso   bhojane   mattaññū   hoti   .  idhāvuso
bhikkhu   paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya  na  madāya
na    maṇḍanāya   na   vibhūsanāya   yāvadeva   imassa   kāyassa   ṭhitiyā
yāpanāya   vihiṃsuparatiyā   brahmacariyānuggahāya   iti   purāṇañca   vedanaṃ
paṭihaṅkhāmi   navañca   vedanaṃ   na   uppādessāmi   yātrā   ca   me
Bhavissati   anavajjatā   ca   phāsuvihāro   cāti  .  evaṃ  kho  āvuso
bhojane mattaññū hoti.
     [186]  Kathañcāvuso  jāgariyaṃ  anuyutto  hoti  .  idhāvuso bhikkhu
divasaṃ   caṅkamena   nisajjāya   āvaraṇiyehi   dhammehi   cittaṃ  parisodheti
rattiyā   paṭhamaṃ   yāmaṃ  caṅkamena  nisajjāya  āvaraṇiyehi  dhammehi  cittaṃ
parisodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
kappeti   pādena  1-  pādaṃ  accādhāya  sato  sampajāno  uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi  dhammehi  cittaṃ  parisodheti  .  evaṃ  kho  āvuso  jāgariyaṃ
anuyutto    hoti   .   tasmātihāvuso   evaṃ   sikkhitabbaṃ   indriyesu
guttadvārā   bhavissāma   bhojane   mattaññuno   jāgariyaṃ  anuyuttāti .
Evaṃ hi kho āvuso sikkhitabbanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 131-132. https://84000.org/tipitaka/read/roman_item.php?book=18&item=185&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=185&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=185&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=185&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=185              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]