ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [187]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    atha    kho    bhagavato    rahogatassa    paṭisallīnassa
evaṃ    cetaso    parivitakko    udapādi   paripakkā   kho   rāhulassa
vimuttiparipācaniyā   dhammā   yannūnāhaṃ   rāhulaṃ   uttariṃ  āsavānaṃ  khaye
vineyyanti  .  atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ    2-    piṇḍāya    pāvisi    sāvatthiyaṃ    piṇḍāya   caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    rāhulaṃ    āmantesi
gaṇhāhi     rāhula     nisīdanaṃ    yena    andhavanaṃ    tenupasaṅkamissāma
@Footnote: 1 Ma. Yu. pāde .    2 Ma. Yu. sāvatthiyaṃ.
Divā   vihārāyāti  .  evaṃ  bhanteti  kho  āyasmā  rāhulo  bhagavato
paṭissutvā   nisīdanaṃ   ādāya   bhagavantaṃ   piṭṭhito  piṭṭhito  anubandhi .
Tena  kho  pana  samayena  anekāni  devatāsahassāni  bhagavantaṃ  anubandhāni
bhavanti    ajja    bhagavā    āyasmantaṃ    rāhulaṃ    uttariṃ   āsavānaṃ
khaye vinessatīti.
     [188]   Atha   kho  bhagavā  andhavanaṃ  ajjhogāhetvā  aññatarasmiṃ
rukkhamūle   paññatte   āsane   nisīdi   .   āyasmāpi   kho  rāhulo
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ   rāhulaṃ   bhagavā   etadavoca   taṃ  kiṃ  maññasi  rāhula  cakkhuṃ
niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ vā
taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No  hetaṃ  bhante  .  rūpā  niccā  vā  aniccā vāti. Aniccā bhante
.pe.   cakkhuviññāṇaṃ   niccaṃ   vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Cakkhusamphasso  nicco  vā  anicco  vāti  .  anicco  bhante . Yampidaṃ
cakkhusamphassapaccayā    uppajjati    vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ
viññāṇagataṃ   tampi   niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante .
Yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante. Yaṃ panāniccaṃ
dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi
Eso   me   attāti   .   no  hetaṃ  bhante  .pe.  jivhā  niccā
vā  aniccā  vāti  .  aniccā  bhante  .  rasā  niccā  vā  aniccā
vāti   .   aniccā   bhante   .   jivhāviññāṇaṃ   niccaṃ   vā  aniccaṃ
vāti   .   aniccaṃ   bhante   .   jivhāsamphasso  nicco  vā  anicco
vāti   .   anicco   bhante  .  yampidaṃ  jivhāsamphassapaccayā  uppajjati
vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ   viññāṇagataṃ   tampi   niccaṃ   vā
aniccaṃ  vāti  .  aniccaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ    bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ
nu   taṃ   samanupassituṃ   etaṃ  mama  esohamasmi  eso  me  attāti .
No   hetaṃ   bhante   .pe.   mano   nicco   vā  anicco  vāti .
Anicco   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   dhammā   niccā   vā  aniccā  vāti  .  aniccā
bhante  .  manoviññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante .
Manosamphasso   nicco   vā   anicco   vāti   .  anicco  bhante .
Yampidaṃ     manosamphassapaccayā     uppajjati     vedanāgataṃ    saññāgataṃ
saṅkhāragataṃ   viññāṇagataṃ   tampi   niccaṃ   vā   aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
Etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
     {188.1}   Evaṃ   passaṃ   rāhula  sutavā  ariyasāvako  cakkhusmiṃpi
nibbindati      rūpesupi      nibbindati     cakkhuviññāṇepi     nibbindati
cakkhusamphassepi    nibbindati    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedanāgataṃ    saññāgataṃ    saṅkhāragataṃ    viññāṇagataṃ   tasmiṃpi   nibbindati
.pe.    jivhāyapi    nibbindati   rasesupi   nibbindati   jivhāviññāṇepi
nibbindati    jivhāsamphassepi    nibbindati   yampidaṃ   jivhāsamphassapaccayā
uppajjati      vedanāgataṃ      saññāgataṃ     saṅkhāragataṃ     viññāṇagataṃ
tasmiṃpi   nibbindati   .pe.   manasmiṃpi   nibbindati   dhammesupi   nibbindati
.pe.   tasmiṃpi   nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati .
Vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     {188.2}    Idamavoca   bhagavā   attamano   āyasmā   rāhulo
bhagavato    bhāsitaṃ    abhinandi    .    imasmiñca   pana   veyyākaraṇasmiṃ
bhaññamāne    āyasmato    rāhulassa    anupādāya    āsavehi   cittaṃ
vimuccati    anekānaṃ   ca   devatāsahassānaṃ   virajaṃ   vītamalaṃ   dhammacakkhuṃ
udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 132-135. https://84000.org/tipitaka/read/roman_item.php?book=18&item=187&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=187&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=187&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=187&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=187              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]