ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                     Sabbavaggo tatiyo
     [24]   Sabbaṃ   vo   bhikkhava   desissāmi   taṃ  suṇātha  .  kiñca
bhikkhave   sabbaṃ   cakkhuñceva   rūpā   ca   sotañca  saddā  ca  ghānañca
gandhā   ca   jivhā   ca   rasā   ca  kāyo  ca  phoṭṭhabbā  ca  mano
ca   dhammā  ca  .  idaṃ  vuccati  bhikkhave  sabbaṃ  .  yo  bhikkhave  evaṃ
vadeyya   ahametaṃ   sabbaṃ   paccakkhāya  aññaṃ  [1]-  paññapessāmīti .
Tassa  vācā  vatthudevassa  2-  .  puṭṭho  ca  na sampāyeyya 3- uttariṃ
ca   vighātaṃ   āpajjeyya   .   taṃ  kissa  hetu  .  yathā  taṃ  bhikkhave
avisayasminti. Paṭhamaṃ.
     [25]   Sabbaṃ  pahānāya  4-  vo  bhikkhave  dhammaṃ  desissāmi  taṃ
suṇātha   .   katamo   ca   bhikkhave   sabbaṃ  pahānāya  dhammo  .  cakkhuṃ
bhikkhave    pahātabbaṃ    rūpā    pahātabbā    cakkhuviññāṇaṃ    pahātabbaṃ
cakkhusamphasso    pahātabbo    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  pahātabbaṃ .
Sotaṃ    pahātabbaṃ    .    ghānaṃ   pahātabbaṃ   .   jivhā   pahātabbā
rasā     pahātabbā     jivhāviññāṇaṃ     pahātabbaṃ     jivhāsamphasso
pahātabbo        yampidaṃ        jivhāsamphassapaccayā        uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  pahātabbaṃ .
Kāyo    pahātabbo    .    mano    pahātabbo   dhammā   pahātabbā
@Footnote: 1 Ma. Yu. sabbaṃ. 2 Ma. vatthukamevassa. Yu. vatthurevassa. 3 Yu. sampāpeyya.
@4 Ma. Yu. sabbappahānāya. evamuparipi.
Manoviññāṇaṃ      pahātabbaṃ     manosamphasso     pahātabbo     yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   pahātabbaṃ   .   ayaṃ   kho   bhikkhave   sabbaṃ
pahānāya dhammoti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 19-20. https://84000.org/tipitaka/read/roman_item.php?book=18&item=24&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=24&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=24&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=24&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=24              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]