ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [342]   Seyyathāpi   bhikkhu   rañño  paccantimaṃ  nagaraṃ  daḷhaṃ  4-
pākāratoraṇaṃ    chadvāraṃ    tatrassa    dovāriko    paṇḍito   byatto
medhāvī   aññātānaṃ   nivāretā   ñātānaṃ   pavesetā  .  puratthimāya
disāya  āgantvā  sīghaṃ  dūtayugaṃ  taṃ  dovārikaṃ  evaṃ vadeyya katthambho 5-
purisa  imassa  nagarassa  nagarasāmīti  .  so  evaṃ  vadeyya  eso bhante
majjhe  siṅghāṭake  nisinnoti  .  atha  kho  taṃ  sīghaṃ  dūtayugaṃ  nagarasāmissa
yathābhūtaṃ   vacanaṃ   nīyādetvā   yathāgatamaggaṃ   paṭipajjeyya  .  pacchimāya
disāya   āgantvā   sīghaṃ   dūtayugaṃ   .pe.  uttarāya  disāya  dakkhiṇāya
disāya   āgantvā  sīghaṃ  dūtayugaṃ  taṃ  dovārikaṃ  evaṃ  vadeyya  katthambho
purisa   imassa   nagarassa   nagarasāmīti   .   so  evaṃ  vadeyya  eso
bhante   majjhe   siṅghāṭake   nisinnoti   .  atha  kho  taṃ  sīghaṃ  dūtayugaṃ
nagarasāmissa   yathābhūtaṃ   vacanaṃ  nīyādetvā  yathāgatamaggaṃ  paṭipajjeyya .
Upamā   kho   myāyaṃ   bhikkhu   katā  atthassa  viññāpanāya  ayañcettha
@Footnote: 1 Ma. sandacchāyo. 2 Yu. ayaṃ pāṭho natthi. 3 Sī. Ma. Yu. tehi.
@4 Ma. daḷhuddhāpaṃ. Yu. daḷhuddāpaṃ. 5 Ma. kahaṃ bho. Yu. kahambho. evamuparipi.
Attho   nagaranti   kho   bhikkhu   imassetaṃ   cātummahābhūtikassa   kāyassa
adhivacanaṃ           mātāpettikasambhavassa          odanakummāsūpacayassa
niccucchādanaparimaddanabhedanaviddhaṃsanadhammassa . 1- Chadvārāti kho bhikkhu channetaṃ
ajjhattikānaṃ   āyatanānaṃ   adhivacanaṃ   .  dovārikoti  kho  bhikkhu  satiyā
etaṃ   adhivacanaṃ   .   sīghaṃ   dūtayuganti   kho   bhikkhu  samathavipassanānametaṃ
adhivacanaṃ   .   nagarasāmīti  kho  bhikkhu  viññāṇassetaṃ  adhivacanaṃ  .  majjhe
siṅghāṭakāti  2-  kho  bhikkhu  catunnetaṃ  mahābhūtānaṃ  adhivacanaṃ  paṭhavīdhātuyā
āpodhātuyā   tejodhātuyā   vāyodhātuyā   .  yathābhūtaṃ  vacananti  kho
bhikkhu   nibbānassetaṃ  adhivacanaṃ  .  yathāgatamaggoti  kho  bhikkhu  ariyassetaṃ
aṭṭhaṅgikassa   maggassa   adhivacanaṃ  .  seyyathīdaṃ  .  sammādiṭṭhiyā  .pe.
Sammāsamādhissāti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 241-242. https://84000.org/tipitaka/read/roman_item.php?book=18&item=342&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=18&item=342&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=342&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=342&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=342              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]