ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [388]   Tisso   imā   bhikkhave   vedanā   aniccā   saṅkhatā
paṭiccasamuppannā   khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .
Katamā  tisso  .  sukhā  vedanā  dukkhā  vedanā adukkhamasukhā vedanā.
Imā   kho  bhikkhave  tisso  vedanā  aniccā  saṅkhatā  paṭiccasamuppannā
khayadhammā vayadhammā virāgadhammā nirodhadhammāti. Navamaṃ.
     [389]  Tisso imā bhikkhave vedanā phassajā phassamūlakā phassanidānā
phassapaccayā    .    katamā    tisso    .   sukhā   vedanā   dukkhā
vedanā   adukkhamasukhā   vedanā   .  sukhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca
uppajjati   sukhā   vedanā   tasseva   sukhavedaniyassa   phassassa  nirodhā
yaṃ   tajjaṃ   vedayitaṃ  sukhavedaniyaṃ  phassaṃ  paṭicca  uppannā  sukhā  vedanā
sā  nirujjhati  sā  vūpasamati  1-  .  dukkhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca
uppajjati   dukkhā   vedanā   tasseva  dukkhavedaniyassa  phassassa  nirodhā
yaṃ  tajjaṃ  vedayitaṃ  dukkhavedaniyaṃ  phassaṃ  paṭicca  uppannā  dukkhā  vedanā
sā   nirujjhati   sā   vūpasamati   .   adukkhamasukhavedaniyaṃ   bhikkhave  phassaṃ
@Footnote: 1 Ma. Yu. vūpasammati. evamuparipi.
Paṭicca   uppajjati   adukkhamasukhā   vedanā  tasseva  adukkhamasukhavedaniyassa
phassassa   nirodhā   yaṃ   tajjaṃ  vedayitaṃ  adukkhamasukhavedaniyaṃ  phassaṃ  paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.



             The Pali Tipitaka in Roman Character Volume 18 page 266-267. https://84000.org/tipitaka/read/roman_item.php?book=18&item=388&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=388&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=388&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=388&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=388              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]