ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [404]   Atha   kho  sabbahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ katamā nu kho bhante vedanā
katamo  vedanāsamudayo  katamo  vedanānirodho  katamā  vedanānirodhagāminī
paṭipadā   ko   vedanāya   assādo   ko   vedanāya   ādīnavo   kiṃ
vedanāya  nissaraṇanti  .  tisso  imā  bhikkhave  vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā  vuccanti  bhikkhave
vedanā   .   phassasamudayā   vedanāsamudayo  phassanirodhā  vedanānirodho
ayameva   ariyo   aṭṭhaṅgiko   maggo   vedanānirodhagāminī  paṭipadā .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.  sammāsamādhi  .  yaṃ  vedanaṃ  paṭicca
uppajjati   sukhaṃ   somanassaṃ   ayaṃ  vedanāya  assādo  .  yā  vedanā
aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   vedanāya   ādīnavo  .  yo
Vedanāya chandarāgavinayo chandarāgappahānaṃ idaṃ vedanāya nissaraṇaṃ.
     [405]  Atha  kho  pana  bhikkhave  mayā  anupubbasaṅkhārānaṃ  nirodho
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   niruddhā   hoti   .pe.
Khīṇāsavassa   bhikkhuno   rāgo   niruddho   hoti   doso  niruddho  hoti
moho niruddho hoti.
     [406]  Atha  kho  pana  bhikkhave  mayā  anupubbasaṅkhārānaṃ  vūpasamo
akkhāto   paṭhamajjhānaṃ   samāpannassa   vācā   vūpasantā   hoti  .pe.
Khīṇāsavassa   bhikkhuno   rāgo   vūpasanto  hoti  doso  vūpasanto  hoti
moho vūpasanto hoti.
     [407]   Chayimā  bhikkhave  passaddhiyo  .  paṭhamajjhānaṃ  samāpannassa
vācā   paṭippassaddhā   hoti   dutiyajjhānaṃ   samāpannassa   vitakkavicārā
paṭippassaddhā    honti   tatiyajjhānaṃ   samāpannassa   pīti   paṭippassaddhā
hoti    catutthajjhānaṃ    samāpannassa    assāsapassāsā    paṭippassaddhā
honti    saññāvedayitanirodhaṃ   samāpannassa   saññā   ca   vedanā   ca
paṭippassaddhā   honti   .   khīṇāsavassa   bhikkhuno  rāgo  paṭippassaddho
hoti   doso   paṭippassaddho   hoti   moho  paṭippassaddho  hotīti .
Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 274-275. https://84000.org/tipitaka/read/roman_item.php?book=18&item=404&items=4&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=18&item=404&items=4              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=404&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=404&items=4&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=404              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]