ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [409]    Atha   kho   pañcakaṅgo   ṭhapati   yenāyasmā   udāyi
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ  udāyiṃ  abhivādetvā  ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  pañcakaṅgo  ṭhapati  āyasmantaṃ  udāyiṃ
etadavoca   kati  nu  kho  bhante  udāyi  vedanā  vuttā  bhagavatāti .
Tisso  kho  gahapati  2-  vedanā  vuttā  bhagavatā  sukhā  vedanā dukkhā
vedanā   adukkhamasukhā  vedanā  imā  kho  gahapati  2-  tisso  vedanā
vuttā bhagavatāti.
     [410]  Evaṃ  vutte  pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ etadavoca
na  kho  bhante  udāyi  tisso  vedanā  vuttā  bhagavatā  dve  vedanā
vuttā   bhagavatā   sukhā   vedanā   dukkhā   vedanā  .  yāyaṃ  bhante
adukkhamasukhā  vedanā  santasmiṃ  esā  paṇīte  sukhe  vuttā  bhagavatāti.
Dutiyampi   kho   āyasmā   udāyi  pañcakaṅgaṃ  ṭhapatiṃ  etadavoca  na  kho
gahapati  dve  vedanā  vuttā  bhagavatā  tisso  vedanā  vuttā  bhagavatā
sukhā   vedanā   dukkhā   vedanā   adukkhamasukhā  vedanā  imā  tisso
@Footnote: 1 Ma. Yu. yathā purimasuttante tathā vitthāretabbo .  2 Ma. Yu. ṭhapati. evamuparipi.

--------------------------------------------------------------------------------------------- page277.

Vedanā vuttā bhagavatāti. {410.1} Dutiyampi kho pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. Tatiyampi kho āyasmā udāyi pañcakaṅgaṃ ṭhapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā tisso vedanā vuttā bhagavatāti . tatiyampi kho pañcakaṅgo ṭhapati āyasmantaṃ udāyī etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti . neva [1]- asakkhi 2- āyasmā udāyi pañcakaṅgaṃ ṭhapatiṃ saññāpetuṃ na panāsakkhi pañcakaṅgo ṭhapati āyasmantaṃ udāyiṃ saññāpetuṃ. [411] Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena ṭhapatinā saddhiṃ imaṃ kathāsallāpaṃ atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato udāyissa pañcakaṅgena ṭhapatinā saddhiṃ ahosi kathāsallāpo tampi 3- sabbaṃ bhagavato ārocesi . santameva kho ānanda pariyāyaṃ @Footnote: 1 Yu. kho . 2 Ma. sakkhi . 3 Ma. taṃ.

--------------------------------------------------------------------------------------------- page278.

Pañcakaṅgo ṭhapati udāyissa bhikkhuno nābbhanumodi . santaṃ ca panānanda pariyāyaṃ udāyi bhikkhu pañcakaṅgassa ṭhapatino nābbhanumodi. [412] Dvepi mayā ānanda vedanā vuttā pariyāyena tisso 1- mayā vedanā vuttā pariyāyena pañcapi mayā vedanā vuttā pariyāyena chapi mayā vedanā vuttā pariyāyena aṭṭhārasāpi mayā vedanā vuttā pariyāyena chattiṃsāpi mayā vedanā vuttā pariyāyena aṭṭhasataṃpi mayā vedanā vuttā pariyāyena . evaṃ pariyāyena desito ānanda mayā dhammo . evaṃ pariyāyena desite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanumaññissanti na samanujānissanti na samanumodissanti . tesaṃ etaṃ pāṭikaṅkhaṃ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti 2- . evaṃ pariyāyadesito kho 3- ānanda mayā dhammo . evaṃ pariyāyadesite kho 3- ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti samanumodissanti . tesaṃ etaṃ pāṭikaṅkhaṃ samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti 2-. [413] Pañcime ānanda kāmaguṇā . katame pañca . Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā .pe. kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā . ime kho ānanda pañca @Footnote: 1 Ma. Yu. tissopi . 2 Ma. itisaddo atthi . 3 Yu. khosaddo natthi.

--------------------------------------------------------------------------------------------- page279.

Kāmaguṇā . yaṃ kho ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. [414] Ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ 1- sukhaṃ somanassaṃ paṭisaṃvedentīti . idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [415] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati . idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ 1- sukhaṃ somanassaṃ paṭisaṃvedentīti . idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [416] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati . idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti . @Footnote: 1 Yu. sattā. evamuparipi.

--------------------------------------------------------------------------------------------- page280.

Idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [417] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati . idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti . idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [418] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati . idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [419] Ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti . idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

--------------------------------------------------------------------------------------------- page281.

[420] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti. Idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [421] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati . idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti . idaṃ nesāhaṃ nānujānāmi. Taṃ kissa hetu. Atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [422] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati . Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca

--------------------------------------------------------------------------------------------- page282.

Paṇītatarañca . ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti . idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [423] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati . idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Ye kho ānanda evaṃ vadeyyuṃ etaṃ paramaṃ santaṃ sukhaṃ somanassaṃ paṭisaṃvedentīti . idaṃ nesāhaṃ nānujānāmi . taṃ kissa hetu . atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [424] Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati . Idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Ṭhānaṃ kho panetaṃ ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ saññāvedayitanirodhaṃ samaṇo gotamo āha tañca sukhasmiṃ paññapeti tayidaṃ kiṃsu tayidaṃ kathaṃsūti . evaṃvādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā na kho

--------------------------------------------------------------------------------------------- page283.

Āvuso bhagavā sukhaññeva vedanaṃ sandhāya sukhasmiṃ paññapeti yattha yatthāvuso sukhaṃ upalabbhati yahiṃ yahiṃ 1- taṃ taṃ tathāgato sukhasmiṃ paññapetīti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 276-283. https://84000.org/tipitaka/read/roman_item.php?book=18&item=409&items=16&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=409&items=16&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=409&items=16&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=409&items=16&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=409              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]