ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [558]   Ekaṃ   samayaṃ   āyasmā   kāmabhū  macchikāsaṇḍe  viharati
ambāṭakavane   .   atha   kho   citto   gahapati   yenāyasmā   kāmabhū
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    kāmabhuṃ    abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  cittaṃ  gahapatiṃ  āyasmā
kāmabhū etadavoca vuttamidaṃ gahapati
         nelaṅgo setapacchādo     ekāro vattatī ratho
         anīghaṃ passa āyantaṃ          chinnasotaṃ abandhananti.
     [559]   Imassa   nu   kho   gahapati   saṅkhittena  bhāsitassa  kathaṃ
vitthārena   attho   daṭṭhabboti  .  kiṃ  nu  kho  etaṃ  bhante  bhagavatā
bhāsitanti   .   evaṃ   gahapatīti   .   tenahi  bhante  muhuttaṃ  āgamehi
yāvassa   atthaṃ   pekkhāmīti   .   atha   kho   citto   gahapati  muhuttaṃ
tuṇhī   hutvā   āyasmantaṃ   kāmabhuṃ  etadavoca  nelaṅganti  kho  bhante
sīlānametaṃ   adhivacanaṃ   .   setapacchādoti  kho  bhante  vimuttiyā  etaṃ
adhivacanaṃ  .  ekāroti  kho  bhante  satiyā  etaṃ  adhivacanaṃ  .  vattatīti
kho   bhante   abhikkamapaṭikkamassetaṃ   adhivacanaṃ   .   rathoti  kho  bhante
imassetaṃ   cātummahābhūtikassa   kāyassa   adhivacanaṃ   mātāpettikasambhavassa
odanakummāsūpacayassa      aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa    .
Rāgo   kho  bhante  nīgho  doso  nīgho  moho  nīgho  te  khīṇāsavassa
bhikkhuno   pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā   āyatiṃ
anuppādadhammā    tasmā    khīṇāsavo    bhikkhu    anīghoti   vuccati  .
Āyantanti   kho   bhante   arahato   etaṃ   adhivacanaṃ  .  sototi  kho
bhante    taṇhāyetaṃ    adhivacanaṃ    sā   khīṇāsavassa   bhikkhuno   pahīnā
ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā   āyatiṃ   anuppādadhammā
tasmā  khīṇāsavo  bhikkhu  chinnasototi  vuccati  .  rāgo  kho  1- bhante
bandhanaṃ   doso   bandhanaṃ   moho   bandhanaṃ   te   khīṇāsavassa   bhikkhuno
pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā    tasmā    khīṇāsavo   bhikkhu   abandhanoti   vuccati  .
Iti kho bhante yantaṃ bhagavatā vuttaṃ
         nelaṅgo setapacchādo     ekāro vattatī ratho
         anīghaṃ passa āyantaṃ          chinnasotaṃ abandhananti.
Imassa   khohaṃ   bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ  vitthārena
atthaṃ   ājānāmīti   .   lābhā   te   gahapati   suladdhaṃ   te  gahapati
yassa te gambhīre buddhavacane paññācakkhu kamatīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 359-360. https://84000.org/tipitaka/read/roman_item.php?book=18&item=558&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=558&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=558&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=558&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=558              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]