ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [631]   Tayome   1-  gāmaṇi  kāmabhogino  santo  saṃvijjamānā
lokasmiṃ   .   katame   tayo   .   idha   gāmaṇi   ekacco  kāmabhogī
adhammena   bhoge   pariyesati   sāhasena  adhammena  bhoge  pariyesitvā
sāhasena  na  attānaṃ  sukheti  na  2-  pīṇeti  na  saṃvibhajati  na  puññāni
karoti   .   idha   pana   gāmaṇi  ekacco  kāmabhogī  adhammena  bhoge
pariyesati   sāhasena   adhammena  bhoge  pariyesitvā  sāhasena  attānaṃ
sukheti   pīṇeti  na  saṃvibhajati  na  puññāni  karoti  .   idha  pana  gāmaṇi
ekacco   kāmabhogī   adhammena   bhoge  pariyesati  sāhasena  adhammena
bhoge    pariyesitvā   sāhasena   attānaṃ   sukheti   pīṇeti   saṃvibhajati
puññāni karoti.
     [632]  Idha  pana  gāmaṇi  ekacco  kāmabhogī dhammādhammena bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi  asāhasenapi  na  attānaṃ  sukheti  na  2-  pīṇeti  na saṃvibhajati
na  puññāni  karoti  .  idha  pana  gāmaṇi ekacco kāmabhogī dhammādhammena
bhoge    pariyesati    sāhasenapi   asāhasenapi   dhammādhammena   bhoge
pariyesitvā   sāhasenapi   asāhasenapi   attānaṃ   sukheti   pīṇeti   na
saṃvibhajati   na   puññāni   karoti   .   idha  gāmaṇi  ekacco  kāmabhogī
dhammādhammena   bhoge   pariyesati  sāhasenapi  asāhasenapi  dhammādhammena
@Footnote: 1 Ma. tayo khome .  2 Yu. nasaddo natthi.
Bhoge    pariyesitvā    sāhasenapi    asāhasenapi    attānaṃ   sukheti
pīṇeti saṃvibhajati puññāni karoti.
     [633]   Idha   pana  gāmaṇi  ekacco  kāmabhogī  dhammena  bhoge
pariyesati   asāhasena   dhammena   bhoge   pariyesitvā   asāhasena  na
attānaṃ  sukheti  na  1-  pīṇeti  na  saṃvibhajati  na  puññāni  karoti. Idha
pana   gāmaṇi  ekacco  kāmabhogī  dhammena  bhoge  pariyesati  asāhasena
dhammena   bhoge   pariyesitvā   asāhasena  attānaṃ  sukheti  pīṇeti  na
saṃvibhajati   na  puññāni  karoti  .  idha  pana  gāmaṇi  ekacco  kāmabhogī
dhammena   bhoge   pariyesati   asāhasena   dhammena  bhoge  pariyesitvā
asāhasena   attānaṃ   sukheti   pīṇeti   saṃvibhajati   puññāni  karoti  te
ca     bhoge     gadhito    mucchito    ajjhāpanno    anādīnavadassāvī
anissaraṇapañño   paribhuñjati   .   idha   pana  gāmaṇi  ekacco  kāmabhogī
dhammena   bhoge   pariyesati   asāhasena   dhammena  bhoge  pariyesitvā
asāhasena    attānaṃ    sukheti    pīṇeti   saṃvibhajati   puññāni   karoti
te   ca   bhoge   agadhito   amucchito   anajjhāpanno   ādīnavadassāvī
nissaraṇapañño paribhuñjati.
     [634]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  adhammena bhoge pariyesati
sāhasena   adhammena  bhoge  pariyesitvā  sāhasena  na  attānaṃ  sukheti
na   pīṇeti  na  saṃvibhajati  na  puññāni  karoti  .  ayaṃ  gāmaṇi  kāmabhogī
tīhi   ṭhānehi   gārayho   .   katamehi   tīhi   ṭhānehi  gārayho .
@Footnote: 1 Yu. nasaddo natthi.
Adhammena   bhoge   pariyesati   sāhasenāti   iminā   paṭhamena  ṭhānena
gārayho  .  na  attānaṃ  sukheti  na  1- pīṇetīti iminā dutiyena ṭhānena
gārayho  .  na  saṃvibhajati  na  puññāni  karotīti  iminā  tatiyena ṭhānena
gārayho. Ayaṃ gāmaṇi kāmabhogī imehi tīhi ṭhānehi gārayho.
     [635]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  adhammena bhoge pariyesati
sāhasena  adhammena  bhoge  pariyesitvā  sāhasena  attānaṃ sukheti pīṇeti
na   saṃvibhajati   na   puññāni   karoti   .  ayaṃ  gāmaṇi  kāmabhogī  dvīhi
ṭhānehi  gārayho  ekena  ṭhānena  pāsaṃso  .  katamehi  dvīhi ṭhānehi
gārayho   .  adhammena  bhoge  pariyesati  sāhasenāti  iminā  paṭhamena
ṭhānena   gārayho   .   na   saṃvibhajati   na   puññāni  karotīti  iminā
dutiyena   ṭhānena  gārayho  .  katamena  ekena  ṭhānena  pāsaṃso .
Attānaṃ   sukheti   pīṇetīti   iminā  ekena  ṭhānena  pāsaṃso  .  ayaṃ
gāmaṇi   kāmabhogī   imehi   dvīhi   ṭhānehi  gārayho  iminā  ekena
ṭhānena pāsaṃso.
     [636]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  adhammena bhoge pariyesati
sāhasena   adhammena   bhoge   pariyesitvā   sāhasena  attānaṃ  sukheti
pīṇeti   saṃvibhajati   puññāni   karoti  .  ayaṃ  gāmaṇi  kāmabhogī  ekena
ṭhānena   gārayho   dvīhi   ṭhānehi   pāsaṃso   .   katamena  ekena
ṭhānena   gārayho  .  adhammena  bhoge  pariyesati  sāhasenāti  iminā
ekena   ṭhānena   gārayho   .  katamehi  dvīhi  ṭhānehi  pāsaṃso .
@Footnote: 1 Yu. nasaddo natthi.
Attānaṃ  sukheti  pīṇetīti  iminā  paṭhamena  ṭhānena  pāsaṃso  .  saṃvibhajati
puññāni   karotīti   iminā   dutiyena  ṭhānena  pāsaṃso  .  ayaṃ  gāmaṇi
kāmabhogī   iminā   ekena   ṭhānena  gārayho  imehi  dvīhi  ṭhānehi
pāsaṃso.
     [637]   Tatra   gāmaṇi   yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi   asāhasenapi   na   attānaṃ  sukheti  na  pīṇeti  na  saṃvibhajati
na   puññāni   karoti   .   ayaṃ   gāmaṇi   kāmabhogī  ekena  ṭhānena
pāsaṃso   tīhi   ṭhānehi   gārayho   .   katamena   ekena   ṭhānena
pāsaṃso   .   dhammena  bhoge  pariyesati  asāhasenāti  iminā  ekena
ṭhānena   pāsaṃso   .   katamehi  tīhi  ṭhānehi  gārayho  .  adhammena
bhoge   pariyesati   sāhasenāti  iminā  paṭhamena  ṭhānena  gārayho .
Na  attānaṃ  sukheti  na  pīṇetīti  iminā  dutiyena  ṭhānena  gārayho .
Na  saṃvibhajati  na  puññāni  karotīti  iminā  tatiyena  ṭhānena  gārayho.
Ayaṃ   gāmaṇi   kāmabhogī   iminā   ekena   ṭhānena   pāsaṃso  imehi
tīhi ṭhānehi gārayho.
     [638]   Tatra   gāmaṇi   yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi   asāhasenapi   attānaṃ   sukheti   piṇeti   na   saṃvibhajati  na
puññāni   karoti   .   ayaṃ   gāmaṇi  kāmabhogī  dvīhi  ṭhānehi  pāsaṃso
Dvīhi   ṭhānehi   gārayho   .   katamehi   dvīhi  ṭhānehi  pāsaṃso .
Dhammena   bhoge   pariyesati   asāhasenāti   iminā   paṭhamena  ṭhānena
pāsaṃso   .   attānaṃ   sukheti   pīṇetīti   iminā   dutiyena   ṭhānena
pāsaṃso   .   katamehi   dvīhi  ṭhānehi  gārayho  .  adhammena  bhoge
pariyesati   sāhasenāti   iminā   paṭhamena   ṭhānena   gārayho  .  na
saṃvibhajati   na   puññāni  karotīti  iminā  dutiyena  ṭhānena  gārayho .
Ayaṃ    gāmaṇi   kāmabhogī   imehi   dvīhi   ṭhānehi   pāsaṃso   imehi
dvīhi ṭhānehi gārayho.
     [639]   Tatra   gāmaṇi   yvāyaṃ  kāmabhogī  dhammādhammena  bhoge
pariyesati   sāhasenapi   asāhasenapi   dhammādhammena  bhoge  pariyesitvā
sāhasenapi   asāhasenapi   attānaṃ   sukheti   pīṇeti   saṃvibhajati  puññāni
karoti   .   ayaṃ   gāmaṇi   kāmabhogī   tīhi  ṭhānehi  pāsaṃso  ekena
ṭhānena   gārayho   .   katamehi   tīhi  ṭhānehi  pāsaṃso  .  dhammena
bhoge   pariyesati   asāhasenāti  iminā  paṭhamena  ṭhānena  pāsaṃso .
Attānaṃ  sukheti  pīṇetīti  iminā  dutiyena  ṭhānena  pāsaṃso  .  saṃvibhajati
puññāni   karotīti   iminā   tatiyena   ṭhānena   pāsaṃso   .  katamena
ekena  ṭhānena  gārayho  .  adhammena  bhoge  pariyesati  sāhasenāti
iminā   ekena   ṭhānena  gārayho  .  ayaṃ  gāmaṇi  kāmabhogī  imehi
tīhi ṭhānehi pāsaṃso iminā ekena ṭhānena gārayho.
     [640]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
Asāhasena  dhammena  bhoge  pariyesitvā  asāhasena  na  attānaṃ  sukheti
na   pīṇeti   na   saṃvibhajati   na   puññāni   karoti   .   ayaṃ   gāmaṇi
kāmabhogī   ekena   ṭhānena   pāsaṃso   dvīhi   ṭhānehi  gārayho .
Katamena    ekena   ṭhānena   pāsaṃso   .  dhammena  bhoge  pariyesati
asāhasenāti   iminā   ekena   ṭhānena   pāsaṃso  .  katamehi  dvīhi
ṭhānehi  gārayho  .  na  attānaṃ  sukheti  na  pīṇetīti  iminā  paṭhamena
ṭhānena   gārayho   .   na   saṃvibhajati   na   puññāni  karotīti  iminā
dutiyena   ṭhānena  gārayho  .  ayaṃ  gāmaṇi  kāmabhogī  iminā  ekena
ṭhānena pāsaṃso imehi dvīhi ṭhānehi gārayho.
     [641]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
asāhasena   dhammena   bhoge   pariyesitvā  asāhasena  attānaṃ  sukheti
pīṇeti   na   saṃvibhajati   na   puññāni  karoti  .  ayaṃ  gāmaṇi  kāmabhogī
davīhi   ṭhānehi  pāsaṃso  ekena  ṭhānena  gārayho  .  katamehi  dvīhi
ṭhānehi   pāsaṃso   .  dhammena  bhoge  pariyesati  asāhasenāti  iminā
paṭhamena   ṭhānena   pāsaṃso   .   attānaṃ   sukheti   pīṇetīti   iminā
dutiyena   ṭhānena  pāsaṃso  .  katamena  ekena  ṭhānena  gārayho .
Na  saṃvibhajati  na  puññāni  karotīti  iminā  ekena  ṭhānena  gārayho.
Ayaṃ    gāmaṇi   kāmabhogī   imehi   dvīhi   ṭhānehi   pāsaṃso   iminā
ekena ṭhānena gārayho.
     [642]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
Asāhasena   dhammena   bhoge   pariyesitvā  asāhasena  attānaṃ  sukheti
pīṇeti   saṃvibhajati   puññāni   karoti   te   ca  bhoge  gadhito  mucchito
ajjhāpanno   1-   anādīnavadassāvī   anissaraṇapañño  paribhuñjati  .  ayaṃ
gāmaṇi   kāmabhogī   tīhi   ṭhānehi  pāsaṃso  ekena  ṭhānena  gārayho
katamehi  tīhiṭhā  nehi  pāsaṃso  .  dhammena bhoge pariyesati asāhasenāti
iminā   paṭhamena   ṭhānena   pāsaṃso   .   attānaṃ   sukheti   pīṇetīti
iminā   dutiyena   ṭhānena   pāsaṃso   .   saṃvibhajati   puññāni  karotīti
iminā   tatiyena   ṭhānena   pāsaṃso   .   katamena   ekena  ṭhānena
gārayho  .  te  ca  bhoge  gadhito mucchito ajjhāpanno anādīnavadassāvī
anissaraṇapañño      paribhuñjatīti      iminā      ekena      ṭhānena
gārayho   .   ayaṃ   gāmaṇi   kāmabhogī  imehi  tīhi  ṭhānehi  pāsaṃso
iminā ekena ṭhānena gārayho.
     [643]  Tatra  gāmaṇi  yvāyaṃ  kāmabhogī  dhammena  bhoge pariyesati
asāhasena   dhammena   bhoge   pariyesitvā  asāhasena  attānaṃ  sukheti
pīṇeti   saṃvibhajati   puññāni   karoti  te  ca  bhoge  agadhito  amucchito
anajjhāpanno    2-    ādīnavadassāvī    nissaraṇapañño   paribhuñjati  .
Ayaṃ   gāmaṇi   kāmabhogī   catūhi   ṭhānehi   pāsaṃso  .  katamehi  catūhi
ṭhānehi   pāsaṃso   .  dhammena  bhoge  pariyesati  asāhasenāti  iminā
paṭhamena   ṭhānena   pāsaṃso   .   attānaṃ   sukheti   pīṇetīti   iminā
dutiyena   ṭhānena   pāsaṃso   .   saṃvibhajati   puññāni   karotīti  iminā
@Footnote: 1 Ma. ajjhopanno .  2 Ma. anajjhopanno.
Tatiyena   ṭhānena   pāsaṃso   .   te   ca  bhoge  agadhito  amucchito
anajjhāpanno       ādīnavadassāvī       nissaraṇapañño      paribhuñjatīti
iminā    catutthena   ṭhānena   pāsaṃso   .   ayaṃ   gāmaṇi   kāmabhogī
imehi catūhi ṭhānehi pāsaṃso.



             The Pali Tipitaka in Roman Character Volume 18 page 408-415. https://84000.org/tipitaka/read/roman_item.php?book=18&item=631&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=631&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=631&items=13              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=631&items=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=631              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]