ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
                  Asaṅkhatasaṃyuttassa dutiyavaggo
     [685]   Asaṅkhatañca   vo   bhikkhave   desissāmi  asaṅkhatagāmiñca
maggaṃ   taṃ   suṇātha   .   katamañca   bhikkhave  asaṅkhataṃ  .  yo  bhikkhave
rāgakkhayo  dosakkhayo  mohakkhayo  .  idaṃ  vuccati  bhikkhave  asaṅkhataṃ .
Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  samatho  .  ayaṃ vuccati bhikkhave
asaṅkhatagāmimaggo   .   iti   kho  bhikkhave  desitaṃ  vo  mayā  asaṅkhataṃ
desito   asaṅkhatagāmimaggo  .  yaṃ  bhikkhave  satthārā  karaṇīyaṃ  sāvakānaṃ
hitesinā   anukampakena   anukampaṃ   upādāya   kataṃ   vo  taṃ  mayā .
Etāni    bhikkhave   rukkhamūlāni   etāni   suññāgārāni   .   jhāyatha
bhikkhave   mā   pamādattha   mā   pacchā   vippaṭisārino   ahuvattha  .
Ayaṃ vo amhākaṃ anusāsanīti.
     [686]   Asaṅkhatañca   vo   bhikkhave   desissāmi  asaṅkhatagāmiñca
maggaṃ   taṃ   suṇātha   .   katamañca   bhikkhave  asaṅkhataṃ  .  yo  bhikkhave
rāgakkhayo  dosakkhayo  mohakkhayo  .  idaṃ  vuccati  bhikkhave  asaṅkhataṃ .
Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  vipassanā  .  ayaṃ  vuccati
bhikkhave   asaṅkhatagāmimaggo   .   iti  kho  bhikkhave  desitaṃ  vo  mayā
asaṅkhataṃ .pe. Ayaṃ vo amhākaṃ anusāsanīti .pe.
     [687]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  savitakko
savicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [688]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  avitakko
vicāramatto samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo .pe.
     [689]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  avitakko
avicāro samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [690]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo   .  suññato
samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [691]   Katamo   ca   bhikkhave   asaṅkhatagāmimaggo  .  animitto
samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [692]   Katamo   ca   bhikkhave  asaṅkhatagāmimaggo  .  appaṇihito
samādhi. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [693]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu    kāye    kāyānupassī   viharati   ātāpī   sampajāno   satimā
vineyya    loke    abhijjhādomanassaṃ    .    ayaṃ    vuccati   bhikkhave
asaṅkhatagāmimaggo .pe.
     [694]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   vedanāsu   vedanānupassī   viharati   .pe.  ayaṃ  vuccati  bhikkhave
asaṅkhatagāmimaggo.
     [695]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   citte   cittānupassī   viharati   .pe.   ayaṃ   vuccati   bhikkhave
asaṅkhatagāmimaggo.
     [696]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   dhammesu   dhammānupassī   viharati   .pe.   ayaṃ   vuccati  bhikkhave
asaṅkhatagāmimaggo.
     [697]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu    anuppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ   anuppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati  cittaṃ  paggaṇhāti  padahati .
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [698]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu    uppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ
janeti    vāyamati    viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati  .
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [699]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu    anuppannānaṃ    kusalānaṃ   dhammānaṃ   uppādāya   chandaṃ   janeti
vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati  .  ayaṃ  vuccati
bhikkhave asaṅkhatagāmimaggo.
     [700]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   uppannānaṃ   kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [701]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   .   ayaṃ
vuccati bhikkhave asaṅkhatagāmimaggo.
     [702]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu     viriyasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti   .
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [703]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu     cittasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti   .
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [704]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti   .
Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [705]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   saddhindriyaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [706]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   viriyindriyaṃ   bhāveti   vivekanissitaṃ  .pe.  ayaṃ  vuccati  bhikkhave
asaṅkhatagāmimaggo.
     [707]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu
satindriyaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [708]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu
samādhindriyaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [709]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   paññindriyaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [710]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   saddhābalaṃ   bhāveti   vivekanissitaṃ   .pe.  ayaṃ  vuccati  bhikkhave
asaṅkhatagāmimaggo.
     [711]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu
viriyabalaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [712]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu satibalaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [713]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu
samādhibalaṃ bhāveti .pe. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [714]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu    paññābalaṃ    bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [715]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   satisambojjhaṅgaṃ   bhāveti   vivekanissitaṃ  virāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [716]  Katamo  ca  bhikkhave  asaṅkhatagāmimaggo. Idha bhikkhave bhikkhu
dhammavicayasambojjhaṅgaṃ   bhāveti   .pe.  viriyasambojjhaṅgaṃ  bhāveti  .pe.
Pītisambojjhaṅgaṃ   bhāveti   .pe.   passaddhisambojjhaṅgaṃ   bhāveti  .pe.
Samādhisambojjhaṅgaṃ    bhāveti    .pe.    upekkhāsambojjhaṅgaṃ   bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ   .   ayaṃ
vuccati bhikkhave asaṅkhatagāmimaggo.
     [717]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ. Ayaṃ vuccati bhikkhave asaṅkhatagāmimaggo.
     [718]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   sammāsaṅkappaṃ  bhāveti  .  sammāvācaṃ  bhāveti  .  sammākammantaṃ
bhāveti   .   sammāājīvaṃ   bhāveti   .   sammāvāyāmaṃ   bhāveti .
Sammāsatiṃ bhāveti.
     [719]   Katamo  ca  bhikkhave  asaṅkhatagāmimaggo  .  idha  bhikkhave
bhikkhu   sammāsamādhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   ayaṃ   vuccati  bhikkhave  asaṅkhatagāmimaggo  .  iti
kho  bhikkhave  desitaṃ  vo  mayā  asaṅkhataṃ  desito  asaṅkhatagāmimaggo .
Yaṃ    bhikkhave   satthārā   karaṇīyaṃ   sāvakānaṃ   hitesinā   anukampakena
anukampaṃ  upādāya  kataṃ  vo  taṃ  mayā  .  etāni  bhikkhave  rukkhamūlāni
etāni   suññāgārāni   .   jhāyatha   bhikkhave   mā   pamādattha   mā
Pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.
     [720]   Anatañca   vo   bhikkhave  desissāmi  anatagāmiñca  maggaṃ
taṃ   suṇātha   .   katamañca   bhikkhave   anataṃ   .pe.   (yathā  asaṅkhataṃ
vitthāritaṃ tathā vitthāretabbaṃ).
     [721]   Anāsavañca   vo   bhikkhave   desissāmi  anāsavagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave anāsavaṃ .pe.
     [722]   Saccañca   vo   bhikkhave  desissāmi  saccagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave saccaṃ .pe.
     [723]   Pārañca   vo   bhikkhave  desissāmi  pāragāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave pāraṃ .pe.
     [724]   Nipuṇañca   vo   bhikkhave  desissāmi  nipuṇagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave nipuṇaṃ .pe.
     [725]   Sududdasañca   vo   bhikkhave   desissāmi  sududdasagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave sududdasaṃ .pe.
     [726]   Ajajjarañca   vo   bhikkhave   desissāmi  ajajjaragāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave ajajjaraṃ .pe.
     [727]   Dhuvañca   vo   bhikkhave   desissāmi   dhuvagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave dhuvaṃ .pe.
     [728]  Apalokinañca 1- vo bhikkhave desissāmi apalokinagāmiñca 2-
maggaṃ taṃ suṇātha. Katamañca bhikkhave apalokinaṃ .pe.
@Footnote: 1 Ma. Yu. apalokitañca .  2 Ma. Yu. apalokitagāmiñca. evamuparipi.
     [729]   Anidassanañca   vo  bhikkhave  desissāmi  anidassanagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave anidassanaṃ .pe.
     [730]   Nippapañcaṃ  ca  vo  bhikkhave  desissāmi  nippapañcagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave nippapañcaṃ .pe.
     [731]   Santañca   vo   bhikkhave  desissāmi  santagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave santaṃ .pe.
     [732]   Amatañca   vo   bhikkhave  desissāmi  amatagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave amataṃ .pe.
     [733]   Paṇītañca   vo   bhikkhave  desissāmi  paṇītagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave paṇītaṃ .pe.
     [734]   Sivañca   vo   bhikkhave   desissāmi   sivagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave sivaṃ .pe.
     [735]   Khemañca   vo   bhikkhave  desissāmi  khemagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave khemaṃ .pe.
     [736]   Taṇhakkhayañca   vo  bhikkhave  desissāmi  taṇhakkhayagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave taṇhakkhayaṃ .pe.
     [737]   Acchariyañca   vo   bhikkhave   desissāmi  acchariyagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave acchariyaṃ .pe.
     [738]    Abbhutañca   vo   bhikkhave   desissāmi   abbhutagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave abbhutaṃ .pe.
     [739]    Anītikañca   vo   bhikkhave   desissāmi   anītikagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave anītikaṃ .pe.
     [740]  Anītikadhammañca  vo  bhikkhave  desissāmi  anītikadhammagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave anītikadhammaṃ .pe.
     [741]   Nibbānañca   vo   bhikkhave   desissāmi  nibbānagāmiñca
maggaṃ taṃ suṇātha. Katamañca bhikkhave nibbānaṃ .pe.
     [742]    Abyāpajjhañca    1-    vo    bhikkhave    desissāmi
abyāpajjhagāmiñca    2-   maggaṃ   taṃ   suṇātha   .   katamañca   bhikkhave
abyāpajjhaṃ .pe.
     [743]   Virāgañca  vo  bhikkhave  desissāmi  virāgagāmiñca  maggaṃ
taṃ suṇātha. Katamo ca bhikkhave virāgo .pe.
     [744]  Suddhiñca  vo  bhikkhave  desissāmi  suddhigāmiñca  maggaṃ  taṃ
suṇātha. Katamā ca bhikkhave suddhi .pe.
     [745]   Muttiñca   vo   bhikkhave  desissāmi  muttigāmiñca  maggaṃ
taṃ suṇātha. Katamā ca bhikkhave mutti .pe.
     [746]   Anālayañca   vo   bhikkhave   desissāmi  anālayagāmiñca
maggaṃ taṃ suṇātha. Katamo ca bhikkhave anālayo .pe.
     [747]   Dīpañca   vo   bhikkhave   desissāmi   dīpagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave dīpaṃ .pe.
     [748]   Leṇañca   vo   bhikkhave  desissāmi  leṇagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave leṇaṃ .pe.
@Footnote: 1 Ma. abyābajjhañca .  2 Ma. abyābajjhagāmiñca. evamuparipi.
     [749]   Tāṇañca   vo   bhikkhave  desissāmi  tāṇagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave tāṇaṃ .pe.
     [750]   Saraṇañca   vo   bhikkhave  desissāmi  saraṇagāmiñca  maggaṃ
taṃ suṇātha. Katamañca bhikkhave saraṇaṃ .pe.
     [751]  Parāyanañca  vo  bhikkhave  desissāmi  parāyanagāmiñca maggaṃ
taṃ   suṇātha  .  katamañca  bhikkhave  parāyanaṃ  .  yo  bhikkhave  rāgakkhayo
dosakkhayo   mohakkhayo   .   idaṃ  vuccati  bhikkhave  parāyanaṃ  .  katamo
ca  bhikkhave  parāyanagāmimaggo  .  kāyagatāsati  .  ayaṃ  vuccati  bhikkhave
parāyanagāmimaggo   .   iti   kho  bhikkhave  desitaṃ  vo  mayā  parāyanaṃ
desito   parāyanagāmimaggo  .  yaṃ  bhikkhave  satthārā  karaṇīyaṃ  sāvakānaṃ
hitesinā   anukampakena   anukampaṃ   upādāya   kataṃ   vo  taṃ  mayā .
Etāni  bhikkhave  rukkhamūlāni  etāni  suññāgārāni  .  jhāyatha  bhikkhave
mā   pamādattha   mā   pacchā   vippaṭisārino   ahuvattha   .  ayaṃ  vo
amhākaṃ anusāsanīti. (yathā asaṅkhataṃ vitthāritaṃ tathā vitthāretabbaṃ).
                   Dutiyo vaggo samatto.
                        Tassuddānaṃ
        asaṅkhataṃ anataṃ anāsavaṃ              saccañca pāraṃ nipuṇaṃ sududdasaṃ
        ajajjarantaṃ 1- dhuvaṃ apalokinaṃ    anidassanaṃ nippapañcasantaṃ.
        Amataṃ paṇītañca sivañca khemaṃ       taṇhakkhayo acchariyañca abbhutaṃ
        anītikaṃ anītikadhammaṃ                   nibbānametaṃ sugatena desitaṃ.
@Footnote: 1 Ma. ajajjaraṃ.
         Abyāpajjho virāgo ca            suddhi mutti anālayo
         dīpaṃ leṇañca tāṇañca             saraṇañca parāyananti.
                   Asaṅkhatasaṃyuttaṃ samattaṃ.
                        ------



             The Pali Tipitaka in Roman Character Volume 18 page 444-454. https://84000.org/tipitaka/read/roman_item.php?book=18&item=685&items=67              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=685&items=67&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=685&items=67              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=685&items=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=685              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]