ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [71]  Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Atha    kho    āyasmā    samiddhi    yena   bhagavā   .pe.   bhagavantaṃ
etadavoca   māro   māroti   bhante   vuccati   kittāvatā   nu   kho
bhante   māro   vā   assa  mārapaññatti  vāti  .  yattha  kho  samiddhi
@Footnote: 1 Ma. nājjhosāya. sabbattha īdisameva .  2 Ma. viharato .   3 Ma. Yu. vihāsi.
@4 Yu. va.
Atthi  cakkhu  atthi  rūpā  atthi  cakkhuviññāṇaṃ  atthi cakkhuviññāṇaviññātabbā
dhammā       atthi      tattha      māro      vā      mārapaññatti
vā    .   atthi   sotaṃ   atthi   saddā   atthi   sotaviññāṇaṃ   atthi
sotaviññāṇaviññātabbā     dhammā     atthi     tattha    māro    vā
mārapaññatti   vā   .   atthi   ghānaṃ  atthi  gandhā  atthi  ghānaviññāṇaṃ
atthi    ghānaviññāṇaviññātabbā    dhammā   atthi   tattha   māro   vā
mārapaññatti   vā   .   atthi  jivhā  atthi  rasā  atthi  jivhāviññāṇaṃ
atthi       jivhāviññāṇaviññātabbā      dhammā      atthi      tattha
māro   vā   mārapaññatti   vā   .   atthi  kāyo  atthi  phoṭṭhabbā
atthi      kāyaviññāṇaṃ     atthi     kāyaviññāṇaviññātabbā     dhammā
atthi   tattha   māro   vā   mārapaññatti   vā  .  atthi  mano  atthi
dhammā      atthi     manoviññāṇaṃ     atthi     manoviññāṇaviññātabbā
dhammā atthi tattha māro vā mārapaññatti vā.
     [72]   Yattha   ca   kho  samiddhi  natthi  cakkhu  natthi  rūpā  natthi
cakkhuviññāṇaṃ    natthi    cakkhuviññāṇaviññātabbā    dhammā   natthi   tattha
māro   vā   mārapaññatti   vā   .pe.   natthi   jivhā  natthi  rasā
natthi     jivhāviññāṇaṃ     natthi     jivhāviññāṇaviññātabbā    dhammā
natthi   tattha   māro  vā  mārapaññatti  vā  .pe.  natthi  mano  natthi
dhammā      natthi     manoviññāṇaṃ     natthi     manoviññāṇaviññātabbā
dhammā natthi tattha māro vā mārapaññatti vāti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 46-47. https://84000.org/tipitaka/read/roman_item.php?book=18&item=71&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=71&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=71&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=71&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=71              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]