ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [796]    Atha   kho   vacchagotto   paribbājako   uṭṭhāyāsanā
yenāyasmā   mahāmoggallāno   tenupasaṅkami   upasaṅkamitvā  āyasmatā
mahāmoggallānena    saddhiṃ    sammodi    sammodanīyaṃ    kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  vacchagotto
paribbājako   āyasmantaṃ   mahāmoggallānaṃ   etadavoca   kiṃ   nu   kho
bho   moggallāna   sassato   lokoti   .  abyākataṃ  kho  etaṃ  vaccha
bhagavatā    sassato    lokoti   .pe.   kiṃ   pana   bho   moggallāna
Neva   hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   .   ko   nu   kho   bho   moggallāna  hetu  ko  paccayo
yena     aññatitthiyānaṃ     paribbājakānaṃ     evaṃ    puṭṭhānaṃ    evaṃ
veyyākaraṇaṃ    hoti   sassato   lokoti   vā   .pe.   neva   hoti
na   na   hoti   tathāgato   paraṃ   maraṇāti   vā   .   ko  pana  bho
moggallāna    hetu    ko    paccayo    yena    samaṇassa   gotamassa
evaṃ   puṭṭhassa   na   evaṃ   veyyākaraṇaṃ   hoti   sassato   lokotipi
.pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [797]   Aññatitthiyā   kho   vaccha   paribbājakā   rūpaṃ  attato
samanupassanti   rūpavantaṃ   vā   attānaṃ   attani   vā  rūpaṃ  rūpasmiṃ  vā
attānaṃ  .  vedanaṃ  attato  samanupassanti  .pe.  saññaṃ  .  saṅkhāre.
Viññāṇaṃ     attato     samanupassanti    viññāṇavantaṃ    vā    attānaṃ
attani    vā    viññāṇaṃ    viññāṇasmiṃ    vā   attānaṃ   .   tasmā
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ   puṭṭhānaṃ  evaṃ  veyyākaraṇaṃ  hoti
sassato  lokoti  vā  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   vā   .   tathāgato  ca  kho  vaccha  arahaṃ  sammāsambuddho  na
rūpaṃ   attato   samanupassati   na  rūpavantaṃ  vā  attānaṃ  na  attani  vā
rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  .  na  vedanaṃ  attato  samanupassati .pe.
Na   saññaṃ   .   na  saṅkhāre  .  na  viññāṇaṃ  attato  samanupassati  na
Viññāṇavantaṃ   vā   attānaṃ   na   attani  vā  viññāṇaṃ  na  viññāṇasmiṃ
vā   attānaṃ   .   tasmā   tathāgatassa   evaṃ   puṭṭhassa   na   evaṃ
veyyākaraṇaṃ   hoti   sassato   lokotipi   asassato  lokotipi  antavā
lokotipi   anantavā   lokotipi   taṃ   jīvaṃ   taṃ   sarīrantipi  aññaṃ  jīvaṃ
aññaṃ   sarīrantipi   hoti   tathāgato  paraṃ  maraṇātipi  na  hoti  tathāgato
paraṃ   maraṇātipi   hoti   ca   na   ca   hoti  tathāgato  paraṃ  maraṇātipi
neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
     [798]   Acchariyaṃ   bho   moggallāna   abbhutaṃ  bho  moggallāna
yattha   hi  nāma  satthu  ceva  sāvakassa  ca  atthena  attho  byañjanena
byañjanaṃ   saṃsandissati   samessati   na   vihāyissati  yadidaṃ  aggapadasmiṃ .
Idānāhaṃ   bho   moggallāna   samaṇaṃ   gotamaṃ   upasaṅkamitvā  etamatthaṃ
apucchiṃ   samaṇopi   me   gotamo   etehi  padehi  etehi  byañjanehi
etamatthaṃ   byākāsi   seyyathāpi   bhavaṃ  moggallāno  .  acchariyaṃ  bho
moggallāna    abbhutaṃ    bho   moggallāna   yattha   hi   nāma   satthu
ceva   sāvakassa   ca   atthena  attho  byañjanena  byañjanaṃ  saṃsandissati
samessati na vihāyissati yadidaṃ aggapadasminti. Aṭṭhamaṃ.
     [799]   Atha   kho   vacchagotto   paribbājako   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   vacchagotto   paribbājako   bhagavantaṃ   etadavoca   purimāni   bho
Gotama     divasāni    purimatarāni    sambahulānaṃ    aññatitthiyānaṃ    1-
samaṇabrāhmaṇaparibbājakānaṃ          kutuhalasālāyaṃ          sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā   udapādi   ayaṃ   kho   pūraṇo   kassapo
saṅghī  ceva  gaṇī  ca  gaṇācariyo  ca  ñāto  yasassī titthakaro sādhusammato
bahujanassa   so   2-   sāvakaṃ   abbhatītaṃ  kālakataṃ  upapattīsu  byākaroti
asu   amutra   upapanno   asu  amutra  upapannoti  .  yopissa  sāvako
uttamapuriso    paramapuriso    paramapattipatto    tampi   sāvakaṃ   abbhatītaṃ
kālakataṃ   upapattīsu   byākaroti   asu   amutra   upapanno  asu  amutra
upapannoti.
     {799.1}  Ayampi  kho  makkhali  gosālo  .  ayampi  kho nigaṇṭho
nāṭaputto  .  ayampi  kho  sañjayo  3-  velaṭṭhaputto  .  ayampi  kho
pakudho  kaccāno  4-  .  ayampi  kho  ajito  kesakambalo  saṅghī  ceva
gaṇī  ca  gaṇācariyo  ca  ñāto  yasassī  titthakaro  sādhusammato  bahujanassa
sopi   sāvakaṃ   abbhatītaṃ   kālakataṃ   uppattīsu   byākaroti  asu  amutra
upapanno   asu   amutra   upapannoti  .  yopissa  sāvako  uttamapuriso
paramapuriso   paramapattipatto   taṃpi   sāvakaṃ   abbhatītaṃ  kālakataṃ  upapattīsu
byākaroti asu amutra upapanno asu amutra upapannoti.
     {799.2}  Ayampi  kho  samaṇo gotamo saṅghī ceva gaṇī ca gaṇācariyo
ca   ñāto   yasassī   titthakaro   sādhusammato   bahujanassa  sopi  sāvakaṃ
abbhatītaṃ   kālakataṃ   upapattīsu   byākaroti   asu  amutra  upapanno  asu
@Footnote: 1 Ma. Yu. nānātitthiyānaṃ. 2 Ma. Yu. sopi .  3 Ma. sañcayo .  4 Yu. pakuddho
@kaccāyano.
Amutra  upapannoti  .  yo  ca  khvassa  1-  sāvako  uttamapuriso .pe.
Asu  amutra  upapanno  asu  amutra  upapannoti  .  apica  kho  naṃ  evaṃ
byākaroti   acchejji   taṇhaṃ   vivattayi   saññojanaṃ   sammāmānābhisamayā
antamakāsi  dukkhassāti  .  tassa  mayhaṃ  bho  gotama  ahudeva  kaṅkhā ahu
vicikicchā kathañhi 2- nāma samaṇassa gotamassa dhammo abhiññeyyoti 3-.
     [800]   Alañhi   te   vaccha  kaṅkhituṃ  alaṃ  vicikicchituṃ  kaṅkhāniye
ca   pana   te   ṭhāne   vicikicchā  uppannā  .  saupādānassa  khvāhaṃ
vaccha   upapattiṃ   paññapemi   no   anupādānassa   .  seyyathāpi  vaccha
aggi   saupādāno   jalati   no   anupādāno  evameva  khvāhaṃ  vaccha
saupādānassa     upapattiṃ    paññapemi    no    anupādānassāti   .
Yasmiṃ  bho  gotama  samaye  acci  vātena  khittā  dūraṃpi  gacchati  imissā
pana   bhavaṃ   gotamo   kiṃ  upādānasmiṃ  paññapetīti  .  yasmiṃ  kho  vaccha
samaye    acci   vātena   khittā   dūraṃ   gacchati   tamahaṃ   vātupādānaṃ
paññapemi   vāto   hissa   vaccha   tasmiṃ   samaye  upādānaṃ  hotīti .
Yasmiṃ  4-  bho  gotama  samaye  imañca  kāyaṃ  nikkhipati  satto ca aññataraṃ
kāyaṃ   anupapanno  hoti  .  imassa  pana  bhavaṃ  gotamo  kiṃ  upādānasmiṃ
paññapetīti  .  yasmiṃ  kho  vaccha  samaye  imañca  kāyaṃ  nikkhipati satto ca
aññataraṃ    kāyaṃ    anupapanno    hoti    tamahaṃ   taṇhupādānaṃ   vadāmi
taṇhā hissa vaccha tasmiṃ samaye upādānaṃ hotīti. Navamaṃ.
@Footnote: 1 Ma. yo pissa sāvako .  2 Ma. kathaṃ nāma .  3 Yu. dhammābhiññeyyāti.
@4 Ma. yasmiṃ ca pana bho .... Yu. yasmiṃ pana bho.
     [801]   Atha   kho   vacchagotto   paribbājako   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
vacchagotto   paribbājako   bhagavantaṃ   etadavoca   kiṃ   nu   kho   bho
gotama   atthattāti  .  evaṃ  vutte  bhagavā  tuṇhī  ahosi  .  kiṃ  pana
bho   gotama   natthattāti   .   dutiyampi  kho  bhagavā  tuṇhī  ahosi .
Atha kho vacchagotto paribbājako uṭṭhāyāsanā pakkāmi.
     [802]  Atha  kho  āyasmā  ānando  acirapakkante  vacchagotte
paribbājake    bhagavantaṃ    etadavoca   kiṃ   nu   kho   bhante   bhagavā
vacchagottassa    paribbājakassa    pañhaṃ    puṭṭho   na   byākāsīti  .
Ahañcānanda        vacchagottassa       paribbājakassa       atthattāti
puṭṭho   samāno   atthattāti   byākareyyaṃ   .   ye   te   ānanda
samaṇabrāhmaṇā     sassatavādā     tesametaṃ    saddhiṃ    abhavissa   .
Ahañcānanda        vacchagottassa       paribbājakassa       natthattāti
puṭṭho   samāno   natthattāti   byākareyyaṃ   .   ye   te   ānanda
samaṇabrāhmaṇā     ucchedavādā    tesametaṃ    saddhiṃ    abhavissa   .
Ahañcānanda        vacchagottassa       paribbājakassa       atthattāti
puṭṭho   samāno   atthattāti   byākareyyaṃ  .  api  nu  metaṃ  ānanda
anulomaṃ     abhavissa     ñāṇassa     uppādāya     sabbe     dhammā
anattāti   .   no   hetaṃ   bhante   .   ahañcānanda   vacchagottassa
paribbājakassa      natthattāti      puṭṭho      samāno     natthattāti
Byākareyyaṃ       .      sammūḷhassa      ānanda      vacchagottassa
paribbājakassa     bhiyyosammohāya     abhavissa     ahu     vā    me
nūna pubbe attā so etarahi natthīti. Dasamaṃ.
     [803]  Ekaṃ  samayaṃ  āyasmā  sabhiyo  kaccāno  ñātike  viharati
giñjakāvasathe   .   atha   kho   vacchagotto   paribbājako  yenāyasmā
sabhiyo      kaccāno     tenupasaṅkami     upasaṅkamitvā     āyasmatā
sabhiyena    kaccānena    saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
vacchagotto    paribbājako    āyasmantaṃ   sabhiyaṃ   kaccānaṃ   etadavoca
kiṃ   nu  kho  bho  kaccāna  hoti  tathāgato  paraṃ  maraṇāti  .  abyākataṃ
kho   etaṃ   vaccha  bhagavatā  hoti  tathāgato  paraṃ  maraṇāti  .  kiṃ  pana
ko   kaccāna   na   hoti   tathāgato   paraṃ  maraṇāti  .  etampi  kho
vaccha   abyākataṃ   bhagavatā   na   hoti   tathāgato   paraṃ   maraṇāti .
Kiṃ   nu   kho   bho   kaccāna   hoti  ca  na  ca  hoti  tathāgato  paraṃ
maraṇāti   .   abyākataṃ   kho   etaṃ  vaccha  bhagavatā  hoti  ca  na  ca
hoti   tathāgato   paraṃ   maraṇāti   .   kiṃ   pana  bho  kaccāna   neva
hoti   na   na   hoti   tathāgato   paraṃ   maraṇāti   .   etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti   na   na   hoti   tathāgato
paraṃ   maraṇāti   .    kiṃ   nu   kho   bho   kaccāna   hoti  tathāgato
paraṃ     maraṇāti     iti     puṭṭho     samāno     abyākataṃ    kho
etaṃ     vaccha     bhagavatā     hoti     tathāgato    paraṃ    maraṇāti
Vadesi   .   kiṃ   pana  bho  kaccāna  na  hoti  tathāgato  paraṃ  maraṇāti
iti   puṭṭho   samāno   abyākataṃ   kho   etaṃ   vaccha   bhagavatā   na
hoti   tathāgato   paraṃ   maraṇāti  vadesi  .  kiṃ  nu  kho  bho  kaccāna
hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇāti  iti  puṭṭho  samāno
abyākataṃ   kho  etaṃ  vaccha  bhagavatā  hoti  ca  na  ca  hoti  tathāgato
paraṃ   maraṇāti   vadesi   .  kiṃ  pana  bho  kaccāna  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇāti   iti   puṭṭho  samāno  etampi  kho
vaccha   abyākataṃ   bhagavatā   neva   hoti  na  na  hoti  tathāgato  paraṃ
maraṇāti   vadesi   .   ko  nu  kho  bho  kaccāna  hetu  ko  paccayo
yenetaṃ   abyākataṃ   samaṇena   gotamenāti   .   yo  ca  vaccha  hetu
yo   ca   paccayo   paññāpanāya   rūpīti   vā   arūpīti   vā   saññīti
vā   asaññīti   vā   nevasaññināsaññīti   vā   so   ca   hetu   so
ca   paccayo   sabbena   sabbaṃ  sabbathā  sabbaṃ  aparisesaṃ  nirujjheyya .
Kena    naṃ    paññāpayamāno   paññapeyya   rūpīti   vā   arūpīti   vā
saññīti    vā   asaññīti   vā   nevasaññināsaññīti   vāti   .   kīvaciraṃ
pabbajitosi   bho   kaccānāti   .  na  ciraṃ  āvuso  tīṇi  vassānīti .
Yassapassa     āvuso     ettakena     1-    ettakameva    taṃpassa
bahu ko pana vādo evaṃ 2- abhikkanteti. Ekādasamaṃ.
                    Abyākatasaṃyuttaṃ samattaṃ.
@Footnote: 1 Ma. Yu. etamettakena. 2 Yu. eva.
                        Tassuddānaṃ
         khemā therī anurādho              sārīputtāti 1- koṭṭhito
         moggallāno ca vaccho ca     kutuhalasālānando
         sabhiyo ekādasamanti.
                Saḷāyatanavaggasaṃyuttaṃ samattaṃ 2-.
                        Tassuddānaṃ
         saḷāyatanavedanā                  mātugāmo jambukhādako
         sāmaṇḍako moggallāno   citto gāmaṇyasaṅkhataṃ 3-
         abyākatanti dasa cāti 4-.
                      -----------
@Footnote: 1 Ma. Yu. sārīputtoti. 2 Ma. saḷāyatanavaggo catuttho. 3 Ma. Yu. gāmaṇi
@saṅkhataṃ .  4 Ma. Yu. dasadhāti.


             The Pali Tipitaka in Roman Character Volume 18 page 481-489. https://84000.org/tipitaka/read/roman_item.php?book=18&item=796&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=18&item=796&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=18&item=796&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=796&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=796              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]