ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                  Suttantapiṭake saṃyuttanikāyassa
                      pañcamo bhāgo
                         ----
                      mahāvāravaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                    Avijjāvaggo paṭhamo
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca.
     [2]  Avijjā  bhikkhave  pubbaṅgamā  akusalānaṃ  dhammānaṃ samāpattiyā
anvadeva  1-  ahirikaṃ  anottappaṃ  .  avijjāgatassa  bhikkhave  aviddasuno
micchādiṭṭhi      pahoti     micchādiṭṭhissa     micchāsaṅkappo     pahoti
micchāsaṅkappassa    micchāvācā   pahoti   micchāvācassa   micchākammanto
pahoti    micchākammantassa     micchāājīvo    pahoti    micchāājīvassa
micchāvāyāmo   pahoti   micchāvāyāmassa  micchāsati  pahoti  micchāsatissa
micchāsamādhi pahoti.
     [3]  Vijjā  ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā
anvadeva    2-    hirottappaṃ   .   vijjāgatassa   bhikkhave   viddasuno
@Footnote: 1-2 Yu. anudeva.
Sammādiṭṭhi      pahoti     sammādiṭṭhissa     sammāsaṅkappo     pahoti
sammāsaṅkappassa    sammāvācā   pahoti   sammāvācassa   sammākammanto
pahoti     sammākammantassa    sammāājīvo    pahoti    sammāājīvassa
sammāvāyāmo     pahoti     sammāvāyāmassa     sammāsati     pahoti
sammāsatissa sammāsamādhi pahotīti.
     [4]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakyesu  viharati
sakkaraṃ   nāma   sakyānaṃ   nigamo   .   atha   kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ    etadavoca   upaḍḍhamidaṃ   bhante   brahmacarayassa   1-   yadidaṃ
kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
     [5] Mā hevaṃ ānanda avaca 2- mā hevaṃ ānanda avaca 3- sakalameva 4-
hidaṃ    ānanda    brahmacariyaṃ   yadidaṃ   kalyāṇamittatā   kalyāṇasahāyatā
kalyāṇasampavaṅkatā     .     kalyāṇamittassetaṃ     ānanda    bhikkhuno
pāṭikaṅkhaṃ    kalyāṇasahāyakassa    kalyāṇasampavaṅkassa    ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [6]     Kathañcānanda    bhikkhu    kalyāṇamitto    kalyāṇasahāyo
kalyāṇasampavaṅko  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroti   .    idhānanda   bhikkhu   sammādiṭṭhiṃ   bhāveti  vivekanissitaṃ
virāganissitaṃ     nirodhanissitaṃ   vossaggapariṇāmiṃ   sammāsaṅkappaṃ   bhāveti
@Footnote: 1 Ma. brahmacariyaṃ. 2-3 Ma. Yu. ayaṃ pāṭho natthi. 4 Ma. sakamevidaṃ ānanda ....
Vivekanissitaṃ    .pe.    sammāvācaṃ    bhāveti   .pe.   sammākammantaṃ
bhāveti   .pe.   sammāājīvaṃ   bhāveti  .pe.  sammāvāyāmaṃ  bhāveti
.pe.   sammāsatiṃ   bhāveti   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  ānanda
bhikkhu     kalyāṇamitto     kalyāṇasahāyo    kalyāṇasampavaṅko    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [7]   Tadimināpetaṃ   1-   ānanda   pariyāyena  veditabbaṃ  yathā
sakalamevidaṃ     brahmacariyaṃ    yadidaṃ    kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti    .    mamañhi    ānanda   kalyāṇamittaṃ   āgamma
jātidhammā   sattā   jātiyā   parimuccanti   jarādhammā   sattā  jarāya
parimuccanti    maraṇadhammā   sattā   maraṇena   parimuccanti   sokaparideva-
dukkhadomanassupāyāsadhammā    sattā    sokaparidevadukkhadomanassupāyāsehi
parimuccanti   .  iminā  kho  etaṃ  ānanda  pariyāyena  veditabbaṃ  yathā
sakalamevidaṃ     brahmacariyaṃ    yadidaṃ    kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti.
     [8]   Sāvatthīnidānaṃ   .   atha  kho  āyasmā  sārīputto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   sārīputto  bhagavantaṃ
etadavoca    sakalamidaṃ    bhante    brahmacariyaṃ    yadidaṃ   kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
@Footnote: 1 Ma. Yu. tadamināpetaṃ.
     [9]   Sādhu   sādhu   sārīputta   sakalamidaṃ   sārīputta  brahmacariyaṃ
yadidaṃ     kalyāṇamittatā    kalyāṇasahāyatā    kalyāṇasampavaṅkatā   .
Kalyāṇamittassetaṃ    sārīputta    bhikkhuno    pāṭikaṅkhaṃ   kalyāṇasahāyassa
kalyāṇasampavaṅkassa    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ    bhāvessati    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [10]   Kathañca   sārīputta   bhikkhu   kalyāṇamitto  kalyāṇasahāyo
kalyāṇasampavaṅko   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bahulīkaroti   .   idha   sārīputta   bhikkhu   sammādiṭṭhiṃ   bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Sammāsamādhiṃ     bhāveti     vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ    .    evaṃ   kho   sārīputta   bhikkhu   kalyāṇamitto
kalyāṇasahāyo      kalyāṇasampavaṅko     ariyaṃ     aṭṭhaṅgikaṃ     maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti.
     [11]    Tadimināpetaṃ   sārīputta   pariyāyena   veditabbaṃ   yathā
sakalamidaṃ     brahmacariyaṃ     yadidaṃ     kalyāṇamittatā    kalyāṇasahāyatā
kalyāṇasampavaṅkatāti      .      mamañhi     sārīputta     kalyāṇamittaṃ
āgamma    jātidhammā    sattā    jātiyā    parimuccanti    jarādhammā
sattā   jarāya   parimuccanti   maraṇadhammā   sattā   maraṇena  parimuccanti
sokaparidevadukkhadomanassupāyāsadhammā       sattā      sokaparidevadukkha-
domanassupāyāsehi  parimuccanti  .  iminā  kho etaṃ sārīputta pariyāyena
Veditabbaṃ     yathā    sakalamidaṃ    brahmacariyaṃ    yadidaṃ    kalyāṇamittatā
kalyāṇasahāyatā kalyāṇasampavaṅkatāti.
     [12]  Sāvatthīnidānaṃ  .  atha  kho  āyasmā ānando pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi  .  addasā
kho    āyasmā    ānando    jāṇussoṇiṃ    brāhmaṇaṃ    sabbasetena
vaḷavābhirathena   sāvatthiyā   niyyāyantaṃ   setā   sudaṃ   assā   yuttā
honti   setālaṅkārā   seto   ratho   setaparivāro  setā  rasmiyo
setā   patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni  setā
upāhanā   setāya   sudaṃ   vālavījaniyā  1-  vījiyyati  .  tamenaṃ  jano
disvā evamāha brahmaṃ vata bho yānaṃ brahmayānarūpaṃ vata bhoti.
     [13]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya  caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya    pāvisiṃ    addasaṃ    khvāhaṃ   bhante   jāṇussoṇiṃ   brāhmaṇaṃ
sabbasetena    vaḷavābhirathena    sāvatthiyā    niyyāyantaṃ   setā   sudaṃ
assā  yuttā  honti  setālaṅkārā  seto  ratho  setaparivāro setā
rasmiyo  setā  patodalaṭṭhi  setaṃ  chattaṃ  setaṃ  uṇhīsaṃ  setāni  vatthāni
@Footnote: 1 Ma. vālabījaniyā bījiyyati. evamupari.
Setā   upāhanā   setāya   sudaṃ   vālavījaniyā   vījiyyati   .  tamenaṃ
jano    disvā   evamāha   brahmaṃ   vata   bho   yānaṃ   brahmayānarūpaṃ
vata   bhoti   .  sakkā  nu  kho  bhante  imasmiṃ  dhammavinaye  brahmayānaṃ
paññapetunti.
     [14]   Sakkā   ānandāti  bhagavā  avoca  imasseva  kho  etaṃ
ānanda    ariyassa    aṭṭhaṅgikassa    maggassa    adhivacanaṃ    brahmayānaṃ
itipi dhammayānaṃ itipi anuttaro saṅgāmavijayo itipi.
     [15]  Sammādiṭṭhi  ānanda  bhāvitā  bahulīkatā rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [16]  Sammāsaṅkappo ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.
     [17]  Sammāvācā  ānanda  bhāvitā bahulīkatā rāgavinayapariyosānā
hoti dosavinayapariyosānā hoti mohavinayapariyosānā hoti.
     [18]  Sammākammanto ānanda bhāvito bahulīkato rāgavinayapariyosāno
hoti dosavinayapariyosāno hoti mohavinayapariyosāno hoti.



             The Pali Tipitaka in Roman Character Volume 19 page 1-6. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1&items=18              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1&items=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]