ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page1.

Suttantapiṭake saṃyuttanikāyassa pañcamo bhāgo ---- mahāvāravaggo namo tassa bhagavato arahato sammāsambuddhassa. Avijjāvaggo paṭhamo [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca. [2] Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva 1- ahirikaṃ anottappaṃ . avijjāgatassa bhikkhave aviddasuno micchādiṭṭhi pahoti micchādiṭṭhissa micchāsaṅkappo pahoti micchāsaṅkappassa micchāvācā pahoti micchāvācassa micchākammanto pahoti micchākammantassa micchāājīvo pahoti micchāājīvassa micchāvāyāmo pahoti micchāvāyāmassa micchāsati pahoti micchāsatissa micchāsamādhi pahoti. [3] Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā anvadeva 2- hirottappaṃ . vijjāgatassa bhikkhave viddasuno @Footnote: 1-2 Yu. anudeva.

--------------------------------------------------------------------------------------------- page2.

Sammādiṭṭhi pahoti sammādiṭṭhissa sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti sammāvācassa sammākammanto pahoti sammākammantassa sammāājīvo pahoti sammāājīvassa sammāvāyāmo pahoti sammāvāyāmassa sammāsati pahoti sammāsatissa sammāsamādhi pahotīti. [4] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakyesu viharati sakkaraṃ nāma sakyānaṃ nigamo . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca upaḍḍhamidaṃ bhante brahmacarayassa 1- yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatāti.


             The Pali Tipitaka in Roman Character Volume 19 page 1-2. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1&items=4&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]