ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1044]   Ekadhamme  patiṭṭhitassa  bhikkhave  bhikkhuno  pañcindriyāni
bhāvitāni honti subhāvitāni. Katamasmiṃ ekadhamme. Appamāde.
     [1045]  Katamo  ca  bhikkhave  appamādo  .  idha  bhikkhave  bhikkhu
cittaṃ   rakkhati   āsavesu   ca   sāsavesu  ca  dhammesu  .  tassa  cittaṃ
rakkhato  āsavesu  ca  sāsavesu  ca  dhammesu  saddhindriyaṃpi bhāvanāpāripūriṃ
gacchati      viriyindriyaṃpi      bhāvanāpāripūriṃ     gacchati     satindriyaṃpi
bhāvanāpāripūriṃ     gacchati     samādhindriyaṃpi    bhāvanāpāripūriṃ    gacchati
paññindriyaṃpi bhāvanāpāripūriṃ gacchati.
     [1046]   Evaṃpi   kho  bhikkhave  ekadhamme  patiṭṭhitassa  bhikkhuno
pañcindriyāni bhāvitāni honti subhāvitānīti.
     [1047]   Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā   nerañjarāya   tīre   ajapālanigrodhe  paṭhamābhisambuddho  .  atha
Kho   bhagavato   rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko
udapādi    pañcindriyāni   bhāvitāni   bahulīkatāni   amatogadhāni   honti
amataparāyanāni   amatapariyosānāni   .   katamāni   pañca  .  saddhindriyaṃ
bhāvitaṃ   bahulīkataṃ   amatogadhaṃ   hoti   amataparāyanaṃ   amatapariyosānaṃ  .
Viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ   bhāvitaṃ  bahulīkataṃ
amatogadhaṃ     hoti     amataparāyanaṃ     amatapariyosānaṃ    .    imāni
pañcindriyāni      bhāvitāni     bahulīkatāni     amatogadhāni     honti
amataparāyanāni amatapariyosānānīti.



             The Pali Tipitaka in Roman Character Volume 19 page 306-307. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1044&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1044&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1044&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1044&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1044              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]