ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page33.

Aññatitthiyavaggo pañcamo [117] Sāvatthīnidānaṃ . sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ kimatthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha rāgavirāgatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti. [118] Sace pana vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ atthi panāvuso maggo atthi paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha atthi kho āvuso maggo atthi paṭipadā rāgavirāgāyāti. [119] Katamo ca bhikkhave maggo katamā ca paṭipadā rāgavirāgāya . ayamevāriyo aṭṭhaṅgiko maggo . seyyathīdaṃ . Sammādiṭṭhi .pe. sammāsamādhi . ayaṃ bhikkhave maggo ayaṃ paṭipadā rāgavirāgāyāti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti. [120] Sāvatthīnidānaṃ . sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ kimatthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ

--------------------------------------------------------------------------------------------- page34.

Paribbājakānaṃ evaṃ byākareyyātha saññojanapahānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti .pe. [121] Anusayasamugghātanatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti .pe. [122] Addhānapariññatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti .pe. [123] Āsavānaṃ khayatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti .pe. [124] Vijjāvimuttiphalasacchikiriyatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti .pe. [125] Ñāṇadassanatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti .pe. [126] Sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ kimatthiyaṃ āvuso samaṇe gotame brahmacariyaṃ vussatīti . Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti. [127] Sace pana vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ atthi panāvuso maggo atthi paṭipadā anupādā- parinibbānāyāti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ

--------------------------------------------------------------------------------------------- page35.

Paribbājakānaṃ evaṃ byākareyyātha atthi kho āvuso maggo atthi paṭipadā anupādāparinibbānāyāti. [128] Katamo ca bhikkhave maggo katamā ca paṭipadā anupādā- parinibbānāya . ayamevāriyo aṭṭhaṅgiko maggo . seyyathīdaṃ . Sammādiṭṭhi .pe. sammāsamādhi . ayaṃ bhikkhave maggo ayaṃ paṭipadā anupādāparinibbānāyāti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti. Aññatitthiyavaggo 1- pañcamo. Tassuddānaṃ virāgasaññojanaṃ anusayaṃ addhānaāsavā khayā vijjāvimutti ñāṇañca anupādāya aṭṭhamī. ------- @Footnote: 1 Ma. aññatitthiyapeyyālaṃ. Yu. aññatitthiyapeyyālo.


             The Pali Tipitaka in Roman Character Volume 19 page 33-35. https://84000.org/tipitaka/read/roman_item.php?book=19&item=117&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=117&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=117&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=117&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=117              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]