ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1172]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ   paccanubhosuṃ  ekopi  hutvā  bahudhā  ahesuṃ
bahudhāpi    hutvā    eko   ahesuṃ   āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ
tiropākāraṃ   tiropabbataṃ   asajjamānā   agamaṃsu   seyyathāpi   ākāse
paṭhaviyaṃpi     ummujjanimmujjaṃ    akaṃsu    seyyathāpi    udake    udakepi
abhijjamāne    agamaṃsu    seyyathāpi    paṭhaviyaṃ   ākāsepi   pallaṅkena
kamiṃsu   seyyathāpi   pakkhī   sakuṇo   imepi   candimasuriye  evaṃmahiddhike
evaṃmahānubhāve   pāṇinā  parāmasiṃsu  1-  parimajjiṃsu  yāva  brahmalokāpi
kāyena   vasaṃ  vattesuṃ  .  sabbe  te  catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā.
     {1172.1}   Ye   hi   keci   bhikkhave   anāgatamaddhānaṃ  samaṇā
vā   brāhmaṇā   vā  anekavihitaṃ  iddhividhaṃ  paccanubhosanti  2-  ekopi
hutvā   bahudhā   bhavissanti  bahudhāpi  hutvā  eko  bhavissanti  āvibhāvaṃ
tirobhāvaṃ     tirokuḍḍaṃ     tiropākāraṃ     tiropabbataṃ     asajjamānā
@Footnote: 1 Ma. Yu. parimasiṃsu. 2 Ma. Yu. paccanubhossanti.
Gamissanti   seyyathāpi   ākāse   paṭhaviyaṃpi   ummujjanimmujjaṃ   karissanti
seyyathāpi   udake   udakepi  abhijjamāne  gamissanti  seyyathāpi  paṭhaviyaṃ
ākāsepi   pallaṅkena   gamissanti   seyyathāpi   pakkhī   sakuṇo  imepi
candimasuriye   evaṃmahiddhike  evaṃmahānubhāve  pāṇinā  parāmasissanti  1-
parimajjissanti   yāva   brahmalokāpi   kāyena   vasaṃ   vattessanti  .
Sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
     {1172.2}  Ye  hi  keci  bhikkhave  etarahi samaṇā vā brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ  paccanubhonti  ekopi  hutvā  bahudhā  honti
bahudhāpi  hutvā  eko  honti  āvibhāvaṃ  tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ    asajjamānā    gacchanti   seyyathāpi   ākāse   paṭhaviyaṃpi
ummujjanimmujjaṃ    karonti   seyyathāpi   udake   udakepi   abhijjamāne
gacchanti   seyyathāpi   paṭhaviyaṃ  ākāsepi  pallaṅkena  kamanti  seyyathāpi
pakkhī    sakuṇo   imepi   candimasuriye   evaṃmahiddhike   evaṃmahānubhāve
pāṇinā   parāmasanti  2-  parimajjanti  yāva  brahmalokāpi  kāyena  vasaṃ
vattenti  .  sabbe  te  catunnaṃ  iddhipādānaṃ  bhāvitattā bahulīkatattā.
Katamesaṃ  catunnaṃ  .  idha  bhikkhave  bhikkhu  chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti  .  viriyasamādhi  cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhāra-
samannāgataṃ iddhipādaṃ bhāveti.
     [1173]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ   paccanubhosuṃ  ekopi  hutvā  bahudhā  ahesuṃ
@Footnote: 1 Ma. Yu. parimasissanti. 2 Ma. Yu. parimasanti.
.pe.    Yāva   brahmalokāpi   kāyena   vasaṃ   vattesuṃ   .   sabbe
te   imesaṃyeva   catunnaṃ   iddhipādānaṃ   bhāvitattā   bahulīkatattā  .
Ye   hi   keci   bhikkhave   anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ   paccanubhossanti   ekopi   hutvā   bahudhā
bhavissanti  .pe.  yāva  brahmalokāpi  kāyena  vasaṃ  vattessanti  1-.
Sabbe  te  imesaṃyeva  catunnaṃ  iddhipādānaṃ  bhāvitattā  bahulīkatattā .
Ye  hi  keci  bhikkhave  etarahi  samaṇā  vā  brāhmaṇā  vā anekavihitaṃ
iddhividhaṃ   paccanubhonti   ekopi   hutvā   bahudhā  honti  .pe.  yāva
brahmalokāpi  kāyena  vasaṃ  vattenti  .  sabbe  te  imesaṃyeva catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattāti.



             The Pali Tipitaka in Roman Character Volume 19 page 352-354. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1172&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1172&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1172&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1172&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1172              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]