ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1270]  Ekaṃ samayaṃ āyasmā anuruddho sāvatthiyaṃ viharati sutanutīre.
Atha    kho   sambahulā   bhikkhū   yenāyasmā   anuruddho   tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā   anuruddhena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  1-  vītisāretvā  ekamantaṃ  nisīdiṃsu . Ekamantaṃ nisinnā
kho  te  bhikkhū  āyasmantaṃ  anuruddhaṃ etadavocuṃ katamesaṃ āyasmā anuruddho
dhammānaṃ bhāvitattā bahulīkatattā mahābhiññattaṃ 2- pattoti.
     [1271]   Catunnaṃ   khvāhaṃ   āvuso   satipaṭṭhānānaṃ   bhāvitattā
bahulīkatattā   mahābhiññattaṃ   patto   .   katamesaṃ  catunnaṃ  .  idhāvuso
kāye   kāyānupassī   viharāmi   ātāpī   sampajāno   satimā  vineyya
loke   abhijjhādomanassaṃ   .   vedanāsu   citte  dhammesu  dhammānupassī
viharāmi  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ.
Imesaṃ   khvāhaṃ   āvuso  catunnaṃ  satipaṭṭhānānaṃ  bhāvitattā  bahulīkatattā
mahābhiññattaṃ  patto  .  imesañca  panāhaṃ  āvuso  catunnaṃ  satipaṭṭhānānaṃ
bhāvitattā    bahulīkatattā    hīnaṃ   dhammaṃ   hīnato   abbhaññāsiṃ   majjhimaṃ
dhammaṃ majjhimato abbhaññāsiṃ paṇītaṃ dhammaṃ paṇītato abbhaññāsinti.



             The Pali Tipitaka in Roman Character Volume 19 page 381. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1270&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1270&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1270&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1270&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1270              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]