ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1596]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   kāḷigodhāya  sākiyāniyā  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   atha   kho  kāḷigodhā
@Footnote: 1 Ma. kusobbhe. Yu. kussubbhe. 2 Yu. paripūreti. 3 Ma. mahāsamuddaṃ.
Sākiyānī    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho  kāḷigodhaṃ
sākiyāniṃ bhagavā 1- etadavoca
     [1597]   Catūhi   kho  godhe  dhammehi  samannāgatā  ariyasāvikā
sotāpannā   hoti  avinipātadhammā  niyatā  sambodhiparāyanā  .  katamehi
catūhi  .  idha  godhe  ariyasāvikā  buddhe  aveccappasādena samannāgatā
hoti  itipi  so  bhagavā  .pe.  satthā  devamanussānaṃ  buddho bhagavāti.
Dhamme  saṅghe  .  vigatamalamaccherena  cetasā agāraṃ ajjhāvasati muttacāgā
payatapāṇi   2-   vossaggaratā   yācayogā  dānasaṃvibhāgaratā  .  imehi
kho  godhe  catūhi  dhammehi  samannāgatā  ariyasāvikā  sotāpannā  hoti
avinipātadhammā niyatā sambodhiparāyanāti.
     [1598]   Yānīmāni   bhante  bhagavatā  cattāri  sotāpattiyaṅgāni
desitāni    saṃvijjante   te   dhammā   mayi   ahañca   tesu   dhammesu
sandissāmi   .   ahañhi   bhante  buddhe  aveccappasādena  samannāgatā
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .   yaṃ   kho   pana  kiñci  kule  deyyadhammaṃ  sabbantaṃ
appaṭivibhattaṃ   sīlavantehi   kalyāṇadhammehīti   .   lābhā   te   godhe
suladdhante godhe sotāpattiphalante godhe byākatanti.



             The Pali Tipitaka in Roman Character Volume 19 page 498-499. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1596&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1596&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1596&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1596&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1596              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]