ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1756]   Seyyathāpi   bhikkhave   himavā   pabbatarājā   parikkhayaṃ
pariyādānaṃ   gaccheyya  ṭhapetvā  satta  sāsapamattiyo  pāsāṇasakkharā .
Taṃ   kiṃ   maññatha   bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yaṃ  vā  himavato
@Footnote: 1 Ma. Yu. yadidaṃ. 2 Ma. yāni.
Pabbatarājassa   parikkhīṇaṃ   pariyādinnaṃ   yā   vā   satta   sāsapamattiyo
pāsāṇasakkharā   avasiṭṭhāti   .   etadeva   bhante   bahutaraṃ   himavato
pabbatarājassa    yadidaṃ    parikkhīṇaṃ    pariyādinnaṃ    appamattikā    satta
sāsapamattiyo    pāsāṇasakkharā    avasiṭṭhā    saṅkhampi    na   upenti
upanidhampi   na   upenti  kalabhāgampi  na  upenti  himavato  pabbatarājassa
parikkhīṇaṃ   pariyādinnaṃ   upanidhāya   satta   sāsapamattiyo   pāsāṇasakkharā
avasiṭṭhāti.
     {1756.1}  Evameva  kho  bhikkhave  ariyasāvakassa  diṭṭhisampannassa
puggalassa     abhisametāvino     etadeva     bahutaraṃ    dukkhaṃ    yadidaṃ
parikkhīṇaṃ    pariyādinnaṃ    appamattakaṃ    avasiṭṭhaṃ   saṅkhampi   na   upeti
upanidhampi    na   upeti   kalabhāgampi   na   upeti   purimaṃ   dukkhakkhandhaṃ
parikkhīṇaṃ    pariyādinnaṃ   upanidhāya   yadidaṃ   sattakkhattuṃparamatā   .   yo
idaṃ    dukkhanti    yathābhūtaṃ   pajānāti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānāti   .  tasmā  tiha  bhikkhave  idaṃ  dukkhanti
yogo    karaṇīyo   .pe.   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yogo
karaṇīyoti.
                    Abhisamayavaggo chaṭṭho.
                        Tassuddānaṃ
         nakhasikhāpokkharaṇiyo        sambhejja apare duve
         paṭhavī dvesamuddehi          dvemā ca pabbatūpamāti.
                    --------------
             Āmakadhaññapeyyāle paṭhamavaggo sattamo



             The Pali Tipitaka in Roman Character Volume 19 page 576-578. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1756&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=1756&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1756&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1756&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1756              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]