ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1792]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsuṃ  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva     bhante     bahutaraṃ     yadidaṃ    mahāpaṭhavī    appamattakāyaṃ
bhagavatā    paritto    nakhasikhāyaṃ    paṃsu    āropito    saṅkhampi    na
upeti    upanidhampi   na   upeti   kalabhāgampi   na   upeti   mahāpaṭhaviṃ
upanidhāya   bhagavatā   paritto  nakhasikhāyaṃ  paṃsu  āropitoti  .  evameva
kho   bhikkhave   appakā   te   sattā   ye  manussā  cutā  manussesu
paccājāyanti   atha   kho   eteva   bahutarā   sattā   ye   manussā
cutā niraye paccājāyanti .pe.
     [1793]  Evameva  kho  bhikkhave  appakā  te sattā ye manussā
cutā   manussesu   paccājāyanti   atha   kho   eteva  bahutarā  sattā
ye   manussā  cutā  tiracchānayoniyā  paccājāyanti  .  (iminā  nayena
pañca   gatiyo   vitthāretabbā)   .   evameva  kho  bhikkhave  appakā
te   sattā   ye   manussā   cutā   devesu  paccājāyanti  atha  kho

--------------------------------------------------------------------------------------------- page587.

Eteva bahutarā sattā ye manussā cutā niraye paccājāyanti . Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1794] Evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti. Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1795] Evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti . tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1796] Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti. Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1797] Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti . tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1798] Evameva kho bhikkhave appakā te sattā ye tiracchāna- yoniyā cutā manussesu paccājāyanti atha kho eteva bahutarā

--------------------------------------------------------------------------------------------- page588.

Sattā ye tiracchānayoniyā cutā niraye paccājāyanti. Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1799] Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti . Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1800] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā niraye paccājāyanti . tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1801] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā niraye paccājāyanti. [1802] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā tiracchānayoniyā paccājāyanti. [1803] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā pittivisaye paccājāyanti . taṃ kissa hetu . Adiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ . katamesaṃ

--------------------------------------------------------------------------------------------- page589.

Catunnaṃ . dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa . Tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodha- gāminī paṭipadāti yogo karaṇīyoti . idamavoca bhagavā . Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [1]- Cakkapeyyāli samatti. Saccasaṃyuttaṃ samattaṃ. Mahāvārasaṃyuttaṃ niṭṭhitaṃ. Tassuddānaṃ maggabojjhaṅgaṃ satiyā indriyasammappadhāna ca baliddhipādānuruddhā jhānānāpānasaṃyutaṃ sotāpatti saccañcāti desitāni sayambhunā 2- mahāvāravagganāmena vissutāni dvādasāti 3-. ------------------ @Footnote: 1 Yu. āmakadhañṇapeyyālaṃ. cakkapeyyālasamatti. 2 Ma. mahāvaggoti vuccatīti. @3 Ma. idaṃ pādadvayaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 19 page 586-589. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1792&items=12&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1792&items=12&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1792&items=12&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1792&items=12&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1792              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]