ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1795]  Evameva  kho  bhikkhave  appakā  te  sattā ye devā
cutā   manussesu  paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
devā  cutā  niraye  paccājāyanti  .  tiracchānayoniyā  paccājāyanti.
Pittivisaye paccājāyanti.
     [1796]  Evameva  kho  bhikkhave  appakā  te  sattā ye nirayā
cutā   manussesu   paccājāyanti   atha   kho   eteva  bahutarā  sattā
ye  nirayā  cutā  niraye paccājāyanti. Tiracchānayoniyā paccājāyanti.
Pittivisaye paccājāyanti.
     [1797]  Evameva  kho  bhikkhave  appakā  te  sattā ye nirayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
nirayā  cutā  niraye  paccājāyanti  .  tiracchānayoniyā  paccājāyanti.
Pittivisaye paccājāyanti.
     [1798]  Evameva  kho  bhikkhave appakā te sattā ye tiracchāna-
yoniyā   cutā   manussesu   paccājāyanti  atha  kho  eteva  bahutarā

--------------------------------------------------------------------------------------------- page588.

Sattā ye tiracchānayoniyā cutā niraye paccājāyanti. Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1799] Evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti . Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1800] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā manussesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā niraye paccājāyanti . tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti. [1801] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā niraye paccājāyanti. [1802] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā tiracchānayoniyā paccājāyanti. [1803] Evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti atha kho eteva bahutarā sattā ye pittivisayā cutā pittivisaye paccājāyanti . taṃ kissa hetu . Adiṭṭhattā bhikkhave catunnaṃ ariyasaccānaṃ . katamesaṃ

--------------------------------------------------------------------------------------------- page589.

Catunnaṃ . dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminīpaṭipadāya ariyasaccassa . Tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo ayaṃ dukkhasamudayoti yogo karaṇīyo ayaṃ dukkhanirodhoti yogo karaṇīyo ayaṃ dukkhanirodha- gāminī paṭipadāti yogo karaṇīyoti . idamavoca bhagavā . Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [1]- Cakkapeyyāli samatti. Saccasaṃyuttaṃ samattaṃ. Mahāvārasaṃyuttaṃ niṭṭhitaṃ. Tassuddānaṃ maggabojjhaṅgaṃ satiyā indriyasammappadhāna ca baliddhipādānuruddhā jhānānāpānasaṃyutaṃ sotāpatti saccañcāti desitāni sayambhunā 2- mahāvāravagganāmena vissutāni dvādasāti 3-. ------------------ @Footnote: 1 Yu. āmakadhañṇapeyyālaṃ. cakkapeyyālasamatti. 2 Ma. mahāvaggoti vuccatīti. @3 Ma. idaṃ pādadvayaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 19 page 587-589. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1795&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1795&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1795&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1795&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1795              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]