ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1798]  Evameva  kho  bhikkhave appakā te sattā ye tiracchāna-
yoniyā   cutā   manussesu   paccājāyanti  atha  kho  eteva  bahutarā
Sattā  ye  tiracchānayoniyā  cutā niraye paccājāyanti. Tiracchānayoniyā
paccājāyanti. Pittivisaye paccājāyanti.
     [1799]   Evameva   kho   bhikkhave   appakā  te  sattā  ye
tiracchānayoniyā   cutā   devesu   paccājāyanti   atha   kho   eteva
bahutarā   sattā   ye  tiracchānayoniyā  cutā  niraye  paccājāyanti .
Tiracchānayoniyā paccājāyanti. Pittivisaye paccājāyanti.
     [1800]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   manussesu  paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā    cutā    niraye    paccājāyanti    .    tiracchānayoniyā
paccājāyanti. Pittivisaye paccājāyanti.
     [1801]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā cutā niraye paccājāyanti.
     [1802]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā cutā tiracchānayoniyā paccājāyanti.
     [1803]  Evameva  kho  bhikkhave appakā te sattā ye pittivisayā
cutā   devesu   paccājāyanti  atha  kho  eteva  bahutarā  sattā  ye
pittivisayā   cutā   pittivisaye   paccājāyanti   .  taṃ  kissa  hetu .
Adiṭṭhattā     bhikkhave     catunnaṃ     ariyasaccānaṃ     .     katamesaṃ
Catunnaṃ    .    dukkhassa    ariyasaccassa    dukkhasamudayassa    ariyasaccassa
dukkhanirodhassa   ariyasaccassa   dukkhanirodhagāminīpaṭipadāya   ariyasaccassa  .
Tasmā   tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo  ayaṃ  dukkhasamudayoti
yogo   karaṇīyo   ayaṃ  dukkhanirodhoti  yogo  karaṇīyo  ayaṃ  dukkhanirodha-
gāminī    paṭipadāti   yogo   karaṇīyoti   .   idamavoca   bhagavā  .
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                         [1]-
                   Cakkapeyyāli samatti.
                    Saccasaṃyuttaṃ samattaṃ.
                   Mahāvārasaṃyuttaṃ niṭṭhitaṃ.
                        Tassuddānaṃ
         maggabojjhaṅgaṃ satiyā           indriyasammappadhāna ca
         baliddhipādānuruddhā            jhānānāpānasaṃyutaṃ
         sotāpatti saccañcāti         desitāni sayambhunā 2-
         mahāvāravagganāmena            vissutāni dvādasāti 3-.
                  ------------------
@Footnote: 1 Yu. āmakadhañṇapeyyālaṃ. cakkapeyyālasamatti. 2 Ma. mahāvaggoti vuccatīti.
@3 Ma. idaṃ pādadvayaṃ natthi.


             The Pali Tipitaka in Roman Character Volume 19 page 587-589. https://84000.org/tipitaka/read/roman_item.php?book=19&item=1798&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=1798&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=1798&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1798&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1798              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]