ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [332]   Imāsaṃ   kho   bhikkhave   tissannaṃ   taṇhānaṃ   abhiññāya
pariññāya     parikkhayāya     pahānāya     .pe.    rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .pe.   amatogadhaṃ  amataparāyanaṃ
amatapariyosānaṃ   .pe.   nibbānaninnaṃ   nibbānapoṇaṃ   nibbānapabbhāraṃ .
Imāsaṃ   kho   bhikkhave   tissannaṃ   taṇhānaṃ   2-   abhiññāya  pariññāya
parikkhayāya    pahānāya    .pe.    ayaṃ   ariyo   aṭṭhaṅgiko   maggo
bhāvetabboti.
                   Esanāvaggo niṭṭhito.
                        Tassuddānaṃ
         esanā vidhā āsavo        dukkhatā ca tisso khilā
         malaṃ nigho ca vedanā         duvena taṇhāyena cāti 3-.
                       ---------
@Footnote: 1 Ma. Yu. tasinā. 2 Ma. Yu. tasinānaṃ. 3 Ma. Yu. dve taṇhā tasināya cāti.
                    Oghavaggo terasamo
     [333]  Sāvatthīnidānaṃ  .  cattārome  bhikkhave  oghā . Katame
cattāro  .  kāmogho  bhavogho  diṭṭhogho avijjogho. Ime kho bhikkhave
cattāro oghā.
     [334]    Imesaṃ   kho   bhikkhave   catunnaṃ   oghānaṃ   abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti. (yathā esanā evaṃ vitthāretabbaṃ).
     [335]  Sāvatthīnidānaṃ  .  cattārome  bhikkhave  yogā . Katame
cattāro   .  kāmayogo  bhavayogo  diṭṭhiyogo  avijjāyogo  .  ime
kho bhikkhave cattāro yogā.
     [336]    Imesaṃ   kho   bhikkhave   catunnaṃ   yogānaṃ   abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [337]   Sāvatthīnidānaṃ  .  cattārīmāni  bhikkhave  upādānāni .
Katamāni    cattāri    .    kāmūpādānaṃ   diṭṭhūpādānaṃ   sīlabbatūpādānaṃ
attavādūpādānaṃ. Imāni kho bhikkhave cattāri upādānāni.
     [338]   Imesaṃ   kho   bhikkhave   catunnaṃ  upādānānaṃ  abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [339]  Sāvatthīnidānaṃ  .  cattārome  bhikkhave  ganthā . Katame
cattāro     .     abhijjhā    kāyagantho    byāpādo    kāyagantho
sīlabbataparāmāso    kāyagantho    idaṃsaccābhiniveso    kāyagantho   .
Ime kho bhikkhave cattāro ganthā.
     [340]    Imesaṃ   kho   bhikkhave   catunnaṃ   ganthānaṃ   abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [341]   Sāvatthīnidānaṃ  .  sattime  bhikkhave  anusayā  .  katame
satta   .   kāmarāgānusayo   paṭighānusayo   diṭṭhānusayo  vicikicchānusayo
mānānusayo   bhavarāgānusayo   avijjānusayo   .   ime   kho  bhikkhave
satta anusayā.
     [342]   Imesaṃ   kho   bhikkhave   sattannaṃ   anusayānaṃ  abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [343]  Sāvatthīnidānaṃ  .  pañcime  bhikkhave  kāmaguṇā  .  katame
pañca   .   cakkhuviññeyyā   rūpā   iṭṭhā   kantā   manāpā  piyarūpā
kāmūpasañhitā      rajaniyā      sotaviññeyyā      saddā     .pe.
Ghānaviññeyyā   gandhā   .   jivhāviññeyyā  rasā  .  kāyaviññeyyā
phoṭṭhabbā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā .
Ime kho bhikkhave pañca kāmaguṇā.
     [344]   Imesaṃ   kho   bhikkhave   pañcannaṃ  kāmaguṇānaṃ  abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [345]   Sāvatthīnidānaṃ   .   pañcimāni   bhikkhave   nīvaraṇāni .
Katamāni    pañca   .   kāmacchandanīvaraṇaṃ   byāpādanīvaraṇaṃ   thīnamiddhanīvaraṇaṃ
uddhaccakukkuccanīvaraṇaṃ    vicikicchānīvaraṇaṃ    .    imāni    kho   bhikkhave
pañca nīvaraṇāni.
     [346]   Imesaṃ   kho   bhikkhave   pañcannaṃ   nīvaraṇānaṃ  abhiññāya
pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo   aṭṭhaṅgiko
maggo bhāvetabboti.
     [347]   Sāvatthīnidānaṃ  .  pañcime  bhikkhave  upādānakkhandhā .
Katame   pañca   .  seyyathīdaṃ  .  rūpūpādānakkhandho  vedanūpādānakkhandho
saññūpādānakkhandho    saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho  .
Ime kho bhikkhave pañcupādānakkhandhā.
     [348]  Imesaṃ  kho  bhikkhave  pañcannaṃ  upādānakkhandhānaṃ abhiññāya
pariññāya   parikkhayāya  pahānāya  .pe.  ayaṃ  ariyo  aṭṭhaṅgiko  maggo
bhāvetabboti.
     [349]   Sāvatthīnidānaṃ   .   pañcimāni   bhikkhave  orambhāgiyāni
saññojanāni    .    katamāni    pañca    .    sakkāyadiṭṭhi   vicikicchā
sīlabbataparāmāso   kāmacchando   byāpādo   .   imāni  kho  bhikkhave
Pañcorambhāgiyāni saññojanāni.
     [350]  Imesaṃ  kho  bhikkhave  pañcannaṃ  orambhāgiyānaṃ saññojanānaṃ
abhiññāya    pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo
aṭṭhaṅgiko maggo bhāvetabboti.
     [351]   Sāvatthīnidānaṃ   .   pañcimāni   bhikkhave  uddhambhāgiyāni
saññojanāni  .  katamāni  pañca  .  rūparāgo  arūparāgo  māno uddhaccaṃ
avijjā. Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni.
     [352]  Imesaṃ  kho  bhikkhave  pañcannaṃ  uddhambhāgiyānaṃ saññojanānaṃ
abhiññāya    pariññāya    parikkhayāya   pahānāya   .pe.   ayaṃ   ariyo
aṭṭhaṅgiko    maggo    bhāvetabbo   .   katamo   ariyo   aṭṭhaṅgiko
maggo   .   idha   bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti  vivekanissitaṃ
.pe.   sammāsamādhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ  nirodhanissitaṃ
vossaggapariṇāmiṃ   .   imesaṃ   kho   bhikkhave   pañcannaṃ  uddhambhāgiyānaṃ
saññojanānaṃ    abhiññāya    pariññāya    parikkhayāya   pahānāya   .pe.
Ayaṃ   ariyo   aṭṭhaṅgiko  maggo  bhāvetabboti  .  seyyathāpi  bhikkhave
gaṅgā nadī .pe.
     [353]   Sāvatthīnidānaṃ   .   pañcimāni   bhikkhave  uddhambhāgiyāni
saññojanāni   .   katamāni   pañca   .   rūparāgo   arūparāgo  māno
uddhaccaṃ    avijjā    .    imāni   kho   bhikkhave   pañcuddhambhāgiyāni
saññojanāni.



             The Pali Tipitaka in Roman Character Volume 19 page 87-91. https://84000.org/tipitaka/read/roman_item.php?book=19&item=332&items=22              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=332&items=22&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=332&items=22              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=332&items=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=332              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]