ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [393]   Tassime  satta  bojjhaṅge  bhāvayato  kāmāsavāpi  cittaṃ
Vimuccati   bhavāsavāpi   cittaṃ   vimuccati  avijjāsavāpi  cittaṃ  vimuccati .
Vimuttasmiṃ  vimuttamiti  1-  ñāṇaṃ  hoti  .  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti  pajānāti  .  bodhāya  saṃvattantīti
bhikkhu tasmā bojjhaṅgāti vuccantīti.
     [394]  Ekaṃ  samayaṃ  bhagavā sākete viharati añjanavane migadāye.
Atha  kho  kuṇḍaliyo  paribbājako  yena  bhagavā  tenupasaṅkami upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  kuṇḍaliyo  paribbājako
bhagavantaṃ   etadavoca  ahamasmi  bho  gotama  ārāmaniyādiparisāvacaro  2-
tassa   mayhaṃ  bho  gotama  pacchābhattaṃ  bhuttapātarāsassa  ayamāhāro  3-
hoti   ārāmena  ārāmaṃ  uyyānena  uyyānaṃ  anucaṅkamāmi  anuvicarāmi
so   tattha   passāmi   eke   samaṇabrāhmaṇe  iti  vādappamokkhānisaṃsaṃ
ceva   kathaṃ   kathente  upārambhānisaṃsaṃ  ca  bhavampana  gotamo  kimānisaṃso
viharatīti. Vijjāvimuttiphalānisaṃso kho kuṇḍaliya tathāgato viharatīti.
     [395]   Katame   pana   bho   gotama  dhammā  bhāvitā  bahulīkatā
vijjāvimuttiṃ   paripūrentīti   .  satta  kho  kuṇḍaliya  bojjhaṅgā  bhāvitā
bahulīkatā  vijjāvimuttiṃ  paripūrentīti  .  katame  pana  bho  gotama  dhammā
bhāvitā   bahulīkatā   satta   bojjhaṅge  paripūrentīti  .  cattāro  kho
kuṇḍaliya  satipaṭṭhānā  bhāvitā  bahulīkatā  satta  bojjhaṅge paripūrentīti.
@Footnote: 1 Po. Yu. vimuttamhīti. 2 Ma. ārāmanissayī parisāvacaro. Yu. ārāmanisādi....
@3 Ma. Yu. ayamācāro.
Katame    pana   bho   gotama   dhammā   bhāvitā   bahulīkatā   cattāro
satipaṭṭhāne   paripūrentīti   .   tīṇi  kho  kuṇḍaliya  sucaritāni  bhāvitāni
bahulīkatāni   cattāro   satipaṭṭhāne   paripūrentīti  .  katame  pana  bho
gotama dhammā bhāvitā bahulīkatā tīṇi sucaritāni paripūrentīti .
     [396]   Indriyasaṃvaro   kho   kuṇḍaliya   bhāvito  bahulīkato  tīṇi
sucaritāni  paripūreti  1-  .  kathaṃ bhāvito [2]- kuṇḍaliya indriyasaṃvaro kathaṃ
bahulīkato  tīṇi  sucaritāni  paripūreti  3-  .  idha  kuṇḍaliya  bhikkhu cakkhunā
rūpaṃ  disvā  manāpaṃ  nābhijjhāyati  nāvihiṃsati  4-  na  rāgaṃ  janeti  tassa
ṭhito   ca  5-  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ  susaṇṭhitaṃ  suvimuttaṃ .
Cakkhunā  kho  paneva  rūpaṃ  disvā  amanāpaṃ  na maṅku hoti appatiṭṭhitacitto
ādinnamānaso    6-    abyāpannacetaso   tassa   ṭhito   ca   kāyo
hoti ṭhitaṃ cittaṃ ajjhattaṃ susaṇṭhitaṃ suvimuttaṃ.
     {396.1}  Puna  caparaṃ  kuṇḍaliya  bhikkhu  sotena  saddaṃ sutvā .pe.
Ghānena  gandhaṃ  ghāyitvā  .  jivhāya  rasaṃ  sāyitvā. Kāyena phoṭṭhabbaṃ
phusitvā   .   manasā  dhammaṃ  viññāya  manāpaṃ  nābhijjhāyati  nāvihiṃsati  na
rāgaṃ  janeti  tassa  ṭhito  ca  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ susaṇṭhitaṃ
suvimuttaṃ   .   manasā   kho   paneva  dhammaṃ  viññāya  amanāpaṃ  na  maṅku
hoti       appatiṭṭhitacitto      ādinnamānaso      abyāpannacetaso
tassa   ca   kāyo   hoti   ṭhitaṃ   cittaṃ  ajjhattaṃ  susaṇṭhitaṃ  suvimuttaṃ .
Yato   kho   kuṇḍaliya   bhikkhu   cakkhunā   rūpaṃ   disvā  manāpāmanāpesu
@Footnote: 1 Ma. itisaddo atthi. 2 Ma. Yu. ca. 3 Ma. Yu. paripūrentīti. 4 Ma. Yu.
@nābhijjhati nāvihaṃsati. evamupari. 5 Po. Yu. va. evamupari.
@6 Ma. Yu. ādīna .... evamupari.
Rūpesu    ṭhito   ādinnamānaso   abyāpannacetaso   tassa   ṭhito   ca
kāyo   hoti   ṭhitaṃ   cittaṃ   ajjhattaṃ   susaṇṭhitaṃ   suvimuttaṃ  .  sotena
saddaṃ   sutvā   .pe.   ghānena   gandhaṃ   ghāyitvā   .  jivhāya  rasaṃ
sāyitvā   .   kāyena   phoṭṭhabbaṃ  phusitvā  .  manasā  dhammaṃ  viññāya
manāpāmanāpesu   dhammesu   ṭhito  ca  kāyo  hoti  ṭhitaṃ  cittaṃ  ajjhattaṃ
susaṇṭhitaṃ    suvimuttaṃ   .   evambhāvito   kho   kuṇḍaliya   indriyasaṃvaro
evaṃ bahulīkato tīṇi sucaritāni paripūreti.
     [397]   Kathaṃ   bhāvitāni  tāni  ca  kuṇḍaliya  tīṇi  sucaritāni  kathaṃ
bahulīkatāni   cattāro   satipaṭṭhāne  paripūrenti  .  idha  kuṇḍaliya  bhikkhu
kāyaduccaritaṃ   pahānāya   1-  kāyasucaritaṃ  bhāveti  vacīduccaritaṃ  pahānāya
vacīsucaritaṃ   bhāveti   manoduccaritaṃ   pahānāya   manosucaritaṃ   bhāveti .
Evaṃ   bhāvitāni   kho   kuṇḍaliya   tīṇi   sucaritāni   evaṃ   bahulīkatāni
cattāro satipaṭṭhāne paripūrenti.
     [398]   Kathaṃ   bhāvitā  ca  kuṇḍaliya  cattāro  satipaṭṭhānā  kathaṃ
bahulīkatā   satta   bojjhaṅge   paripūrenti   .   idha   kuṇḍaliya   bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
loke   abhijjhādomanassaṃ   vedanāsu   .pe.   citte   .pe.  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ  .  evaṃ  bhāvitā  kho  kuṇḍaliya  cattāro  satipaṭṭhānā
evaṃ bahulīkatā satta bojjhaṅge paripūrenti.
@Footnote: 1 Ma. Yu. pahāya. evamupari.
     [399]  Kathaṃ  bhāvitā  ca  kuṇḍaliya  satta  bojjhaṅgā kathaṃ bahulīkatā
vijjāvimuttiṃ    paripūrenti   .   idha   kuṇḍaliya   bhikkhu   satisambojjhaṅgaṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.    upekkhāsambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ
nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ  bhāvitā  kho  kuṇḍaliya  satta
bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentīti.



             The Pali Tipitaka in Roman Character Volume 19 page 104-108. https://84000.org/tipitaka/read/roman_item.php?book=19&item=393&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=393&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=393&items=7              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=393&items=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=393              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]