ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [402]   Kathañca   bhikkhave   bhikkhu   satta  bojjhaṅge  bhāvento
satta   bojjhaṅge   bahulīkaronto   nibbānaninno   hoti   nibbānapoṇo
Nibbānapabbhāro   .   idha   bhikkhave   bhikkhu   satisambojjhaṅgaṃ   bhāveti
vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ    vossaggapariṇāmiṃ    .pe.
Upekkhāsambojjhaṅgaṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .   evaṃ   kho   bhikkhave   bhikkhu   satta  bojjhaṅge
bhāvento    satta    bojjhaṅge   bahulīkaronto   nibbānaninno   hoti
nibbānapoṇo nibbānapabbhāroti.
     [403]  Ekaṃ samayaṃ āyasmā ca upavāṇo āyasmā ca sārīputto 1-
kosambiyaṃ  viharanti  ghositārāme  .  atha  kho  āyasmā  sārīputto 2-
sāyaṇhasamayaṃ     paṭisallāṇā     vuṭṭhito     yenāyasmā     upavāṇo
tenupasaṅkami      upasaṅkamitvā     āyasmatā     upavāṇena     saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sārīputto   āyasmantaṃ  upavāṇaṃ
etadavoca   jāneyya   nu   kho   āvuso   upavāṇa   bhikkhu   paccattaṃ
yonisomanasikārā    evaṃ    susamāraddhā    me    satta    bojjhaṅgā
phāsuvihārāya    saṃvattantīti   .   jāneyya   kho   āvuso   sārīputta
bhikkhu    paccattaṃ   yonisomanasikārā   evaṃ   susamāraddhā   me   satta
bojjhaṅgā phāsuvihārāya saṃvattantīti .
     [404]  Satisambojjhaṅgaṃ  kho  āvuso  bhikkhu ārabbhamāno pajānāti
cittañca   me   suvimuttaṃ   thīnamiddhañca   me   susamūhataṃ  uddhaccakukkuccañca
me    suppaṭivinītaṃ    āraddhañca   me   viriyaṃ   aṭṭhikatvā   manasikaromi
@Footnote: 1-2 Po. adhimutto. evamupari.
No ca līnanti .pe.
     [405]    Upekkhāsambojjhaṅgaṃ    āvuso   bhikkhu   ārabbhamāno
pajānāti    cittañca    me    suvimuttaṃ    thīnamiddhañca    me   susamūhataṃ
uddhaccakkuccañca   me   suppaṭivinītaṃ   āraddhañca   me  viriyaṃ  aṭṭhikatvā
manasikaromi no ca līnanti.



             The Pali Tipitaka in Roman Character Volume 19 page 108-110. https://84000.org/tipitaka/read/roman_item.php?book=19&item=402&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=402&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=402&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=402&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=402              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]