ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [403]  Ekaṃ samayaṃ āyasmā ca upavāṇo āyasmā ca sārīputto 1-
kosambiyaṃ  viharanti  ghositārāme  .  atha  kho  āyasmā  sārīputto 2-
sāyaṇhasamayaṃ     paṭisallāṇā     vuṭṭhito     yenāyasmā     upavāṇo
tenupasaṅkami      upasaṅkamitvā     āyasmatā     upavāṇena     saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sārīputto   āyasmantaṃ  upavāṇaṃ
etadavoca   jāneyya   nu   kho   āvuso   upavāṇa   bhikkhu   paccattaṃ
yonisomanasikārā    evaṃ    susamāraddhā    me    satta    bojjhaṅgā
phāsuvihārāya    saṃvattantīti   .   jāneyya   kho   āvuso   sārīputta
bhikkhu    paccattaṃ   yonisomanasikārā   evaṃ   susamāraddhā   me   satta
bojjhaṅgā phāsuvihārāya saṃvattantīti .
     [404]  Satisambojjhaṅgaṃ  kho  āvuso  bhikkhu ārabbhamāno pajānāti
cittañca   me   suvimuttaṃ   thīnamiddhañca   me   susamūhataṃ  uddhaccakukkuccañca
me    suppaṭivinītaṃ    āraddhañca   me   viriyaṃ   aṭṭhikatvā   manasikaromi
@Footnote: 1-2 Po. adhimutto. evamupari.
No ca līnanti .pe.
     [405]    Upekkhāsambojjhaṅgaṃ    āvuso   bhikkhu   ārabbhamāno
pajānāti    cittañca    me    suvimuttaṃ    thīnamiddhañca    me   susamūhataṃ
uddhaccakkuccañca   me   suppaṭivinītaṃ   āraddhañca   me  viriyaṃ  aṭṭhikatvā
manasikaromi no ca līnanti.
     [406]   Evaṃ  kho  āvuso  sārīputta  bhikkhu  jāneyya  paccattaṃ
yonisomanasikārā  evaṃ  susamāraddhā  me  satta  bojjhaṅgā phāsuvihārāya
saṃvattantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 109-110. https://84000.org/tipitaka/read/roman_item.php?book=19&item=403&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=403&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=403&items=4              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=403&items=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=403              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]