ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [438]   Kāmarāgaṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppanno   ceva   kāmacchando   uppajjati   uppanno  ca  kāmacchando
bhiyyobhāvāya vepullāya saṃvattati.
     [439]   Byāpādaṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppanno   ceva   byāpādo   uppajjati   uppanno   ca   byāpādo
@Footnote: 1 Ma. Yu. bodhāya. evamupari. 2 Ma. ayaṃ pāṭho natthi.
Bhiyyobhāvāya vepullāya saṃvattati.
     [440]   Thīnamiddhaṭṭhāniyānaṃ   bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppannañceva      thīnamiddhaṃ      uppajjati     uppannañca     thīnamiddhaṃ
bhiyyobhāvāya vepullāya saṃvattati.
     [441]      Uddhaccakukkuccaṭṭhāniyānaṃ      bhikkhave      dhammānaṃ
manasikārabahulīkārā      anuppannañceva     uddhaccakukkuccaṃ     uppajjati
uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati.
     [442]   Vicikicchāṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppannā    ceva    vicikicchā   uppajjati   uppannā   ca   vicikicchā
bhiyyobhāvāya vepullāya saṃvattati.
     [443]      Satisambojjhaṅgaṭṭhāniyānaṃ      bhikkhave      dhammānaṃ
manasikārabahulīkārā    anuppanno    ceva    satisambojjhaṅgo   uppajjati
uppapno    ca     satisambojjhaṅgo    bhāvanāpāripūriṃ   gacchati   .pe.
Upekkhāsambojjhaṅgaṭṭhāniyānaṃ    bhikkhave    dhammānaṃ   manasikārabahulīkārā
anuppanno    ceva    upekkhāsambojjhaṅgo   uppajjati   uppanno   ca
upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 120-121. https://84000.org/tipitaka/read/roman_item.php?book=19&item=438&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=438&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=438&items=6              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=438&items=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=438              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]