ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [48]  Atha  kho  bhagavā  tassa  aḍḍhamāsassa  accayena paṭisallānā
vuṭṭhito  bhikkhū  āmantesi  yena  svāhaṃ bhikkhave vihārena paṭhamābhisambuddho
viharāmi  tassa  padesena  vihāsiṃ  so  evaṃ  pajānāmi micchādiṭṭhipaccayāpi
vedayitaṃ    sammādiṭṭhipaccayāpi    vedayitaṃ   .pe.   micchāsamādhipaccayāpi
vedayitaṃ     sammāsamādhipaccayāpi    vedayitaṃ    chandapaccayāpi    vedayitaṃ
vitakkapaccayāpi   vedayitaṃ  saññāpaccayāpi  vedayitaṃ  chando  ca  avūpasanto
hoti  vitakkā  1-  ca  avūpasantā  honti  saññā  ca  avūpasantā  hoti
tappaccayāpi   vedayitaṃ   chando   ca   vūpasanto  hoti  vitakkā  2-  ca
vūpasantā   honti   saññā   ca   vūpasantā  hoti  tappaccayāpi  vedayitaṃ
appattassa   pattiyā   atthi   vāyāmaṃ   3-  tasmiṃpi  ṭhāne  anuppatte
tappaccayāpi vedayitanti.
     [49]   Sāvatthīnidānaṃ  .  icchāmahaṃ  bhikkhave  temāsaṃ  paṭisallīyituṃ
namhi  kenaci  upasaṅkamitabbo  aññatra  ekena  piṇḍapātanīhārakenāti .
@Footnote: 1 Ma. Yu. vitakko ca avūpasanto hoti. 2 Ma. vūpasanto. evamupari. 3 Ma. Yu.
@āyāmaṃ. evamupari.
Evaṃ   bhanteti  kho  te  bhikkhū  bhagavato  paṭissutvā  .  nāssudha  koci
bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.



             The Pali Tipitaka in Roman Character Volume 19 page 16-17. https://84000.org/tipitaka/read/roman_item.php?book=19&item=48&items=2&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=19&item=48&items=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=48&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=48&items=2&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=48              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]