ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [487]  Yoniso  ca  kho  bhikkhave  manasikaroto  anuppanno  ceva
satisambojjhaṅgo     uppajjati     uppanno     ca     satisambojjhaṅgo
bhāvanāpāripūriṃ gacchati .pe.
     [488]    Anuppanno    ceva   upekkhāsambojjhaṅgo   uppajjati
uppanno ca upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
     [489]  Sattime  bhikkhave  bojjhaṅgā  bhāvitā  bahulīkatā  vuḍḍhiyā
aparihānāya   saṃvattanti   .   katame  satta  .  satisambojjhaṅgo  .pe.
Upekkhāsambojjhaṅgo    .   ime   kho   bhikkhave   satta   bojjhaṅgā
bhāvitā bahulīkatā vuḍḍhiyā aparihānāya saṃvattantīti.
     [490]  Pañcime  bhikkhave  āvaraṇā  nīvaraṇā  cetaso upakkilesā
paññāya   dubbalīkaraṇā   .   katame   pañca   .   kāmacchando  bhikkhave
āvaraṇo   nīvaraṇo   cetaso   upakkileso   paññāya   dubbalīkaraṇo .
Byāpādo   bhikkhave   āvaraṇo  nīvaraṇo  cetaso  upakkileso  paññāya
dubbalīkaraṇo    .    thīnamiddhaṃ    bhikkhave    āvaraṇaṃ   nīvaraṇaṃ   cetaso
upakkilesaṃ    paññāya    dubbalīkaraṇaṃ    .    uddhaccakukkuccaṃ    bhikkhave
āvaraṇaṃ    nīvaraṇaṃ    cetaso    upakkilesaṃ   paññāya   dubbalīkaraṇaṃ  .
Vicikicchā   bhikkhave   āvaraṇā   nīvaraṇā  cetaso  upakkilesā  paññāya
dubbalīkaraṇā    .   ime   kho   bhikkhave   pañca   āvaraṇā   nīvaraṇā
cetaso upakkilesā paññāya dubbalīkaraṇāti 1-.
@Footnote: 1 Ma. yu itisaddo natthi.
     [491]    Sattime   bhikkhave   bojjhaṅgā   anāvaraṇā   anīvaraṇā
cetaso   anupakkilesā   bhāvitā   bahulīkatā   vijjāvimuttiphalasacchikiriyāya
saṃvattanti   .   katame   satta  .  satisambojjhaṅgo  bhikkhave  anāvaraṇo
anīvaraṇo   cetaso   anupakkileso   bhāvito  bahulīkato  vijjāvimuttiphala-
sacchikiriyāya     saṃvattati    .pe.    upekkhāsambojjhaṅgo    bhikkhave
anāvaraṇo    anīvaraṇo    cetaso   anupakkileso   bhāvito   bahulīkato
vijjāvimuttiphalasacchikiriyāya   saṃvattati   .   ime   kho   bhikkhave   satta
bojjhaṅgā    anāvaraṇā   anīvaraṇā   cetaso   anupakkilesā   bhāvitā
bahulīkatā vijjāvimuttiphalasacchikiriyāya saṃvattantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 133-134. https://84000.org/tipitaka/read/roman_item.php?book=19&item=487&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=487&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=487&items=5              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=487&items=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=487              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]