ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [546]    Ko    ca   bhikkhave   anāhāro   anuppannassa   vā
Upekkhāsambojjhaṅgassa  uppādāya  uppannassa  vā upekkhāsambojjhaṅgassa
bhāvanāya   pāripūriyā   .   atthi  bhikkhave  upekkhāsambojjhaṅgaṭṭhāniyā
dhammā     tattha    amanasikārabahulīkāro    ayamanāhāro    anuppannassa
vā      upekkhāsambojjhaṅgassa     uppādāya     uppannassa     vā
upekkhāsambojjhaṅgassa bhāvanāya pāripūriyāti.
     [547]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   atha   kho   tesaṃ
bhikkhūnaṃ   etadahosi   atippago   kho   tāva   sāvatthiyaṃ  piṇḍāya  carituṃ
yannūna     mayaṃ     yena    aññatitthiyānaṃ    paribbājakānaṃ    ārāmo
tenupasaṅkameyyāmāti   .   atha   kho   te  bhikkhū  yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo     tenupasaṅkamiṃsu     upasaṅkamitvā    tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    sammodiṃsu    sammodanīyaṃ   kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {547.1}   Ekamantaṃ  nisinne  kho  te  bhikkhū  te  aññatitthiyā
paribbājakā  etadavocuṃ  samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ
deseti  etha  tumhe  bhikkhave  pañca  nīvaraṇe pahāya cetaso upakkilese
paññāya    dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti  .
Mayampi  kho  āvuso  sāvakānaṃ  evaṃ  dhammaṃ  desema etha tumhe āvuso
pañca   nīvaraṇe   pahāya   cetaso   upakkilese   paññāya  dubbalīkaraṇe
satta  bojjhaṅge  yathābhūtaṃ  bhāvethāti  .  idha  no  āvuso ko viseso
Ko   adhippāyaso   kinnānākaraṇaṃ  samaṇassa  vā  gotamassa  amhākaṃ  vā
yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsananti 1-.
     [548]   Atha  kho  te  bhikkhū  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
bhāsitaṃ   neva   abhinandiṃsu   nappaṭikkosiṃsu  anabhinanditvā  appaṭikkositvā
uṭṭhāyāsanā   pakkamiṃsu   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmāti.
     [549]  Atha  kho  te  bhikkhū  sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te    bhikkhū   bhagavantaṃ   etadavocuṃ   idha   mayaṃ   bhante   pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pavisimha   .  tesaṃ
no   bhante   amhākaṃ   etadahosi   atippago   kho   tāva  sāvatthiyaṃ
piṇḍāya    carituṃ    yannūna   mayaṃ   yena   aññatitthiyānaṃ   paribbājakānaṃ
ārāmo tenupasaṅkameyyāmāti.
     {549.1}  Atha  kho  mayaṃ  bhante  yena aññatitthiyānaṃ paribbājakānaṃ
ārāmo  tenupasaṅkamimha  upasaṅkamitvā  tehi  aññatitthiyehi paribbājakehi
saddhiṃ   sammodimha   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ
nisīdimha  .  ekamantaṃ  nisinne  kho  amhe  bhante  te 2- aññatitthiyā
paribbājakā  etadavocuṃ  samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ
deseti  etha  tumhe  bhikkhave  pañca  nīvaraṇe pahāya cetaso upakkilese
@Footnote: 1 Ma. Yu. anusāsaninti. evamupari. 2 Yu. ayaṃ pāṭho natthi.
Paññāya    dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti  .
Mayampi   kho   āvuso   sāvakānaṃ   evaṃ  dhammaṃ  desema  etha  tumhe
āvuso    pañca    nīvaraṇe   pahāya   cetaso   upakkilese   paññāya
dubbalīkaraṇe   satta   bojjhaṅge   yathābhūtaṃ   bhāvethāti   .   idha  no
āvuso    ko   viseso   ko   adhippāyaso   kinnānākaraṇaṃ   samaṇassa
vā   gotamassa   amhākaṃ   vā   yadidaṃ   dhammadesanāya  vā  dhammadesanaṃ
anusāsaniyā vā anusāsananti.
     [550]  Atha  kho  mayaṃ  bhante  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
bhāsitaṃ   neva  abhinandimha  nappaṭikkosimha  anabhinanditvā  appaṭikkositvā
uṭṭhāyāsanā   pakkamimha   bhagavato   santike   etassa  bhāsitassa  atthaṃ
ājānissāmāti.
     [551]  Evaṃvādino  bhikkhave  aññatitthiyā  paribbājakā  evamassu
vacanīyā   atthi   panāvuso   pariyāyo   yaṃ   pariyāyaṃ   āgamma   pañca
nīvaraṇā    dasa    honti   satta   bojjhaṅgā   catuddasāti   .   evaṃ
puṭṭhā   bhikkhave   aññatitthiyā   paribbājakā   na   ceva  sampāyissanti
uttariñca   vighātaṃ   āpajjissanti   .   taṃ   kissa  hetu  .  yathā  taṃ
bhikkhave   avisayasmiṃ   .   nāhantaṃ   bhikkhave  passāmi  sadevake  loke
samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā.
     [552]  Katamo  ca  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma pañca
nīvaraṇā dasa honti.
     [553]   Yadapi   bhikkhave   ajjhattaṃ   kāmacchando   tadapi  nīvaraṇaṃ
yadapi    bahiddhā    kāmacchando    tadapi    nīvaraṇaṃ   kāmacchandanīvaraṇanti
iti hidaṃ uddesaṃ āgacchati 1-. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [554]   Yadapi   bhikkhave   ajjhattaṃ   byāpādo   tadapi   nīvaraṇaṃ
yadapi     bahiddhā    byāpādo    tadapi    nīvaraṇaṃ    byāpādanīvaraṇanti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [555]   Yadapi   bhikkhave   thīnaṃ  tadapi  nīvaraṇaṃ  yadapi  middhaṃ  tadapi
nīvaraṇaṃ    thīnamiddhanīvaraṇanti    iti    hidaṃ    uddesaṃ    āgacchati   .
Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [556]    Yadapi    bhikkhave    uddhaccaṃ    tadapi   nīvaraṇaṃ   yadapi
kukkuccaṃ     tadapi     nīvaraṇaṃ     uddhaccakukkuccanīvaraṇanti    iti    hidaṃ
uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [557]   Yadapi   bhikkhave   ajjhattaṃ   dhammesu   vicikicchā   tadapi
nīvaraṇaṃ     yadapi    bahiddhā    dhammesu    vicikicchā    tadapi    nīvaraṇaṃ
vicikicchānīvaraṇanti    iti   hidaṃ   uddesaṃ   āgacchati   .   tadamināpetaṃ
pariyāyena dvayaṃ hoti.
     [558]  Ayaṃ  kho  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma  pañca
nīvaraṇā dasa honti.
@Footnote: 1 Ma. gacchati. evamupari.
     [559]  Katamo  ca  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma satta
bojjhaṅgā catuddasa honti.
     [560]  Yadapi  bhikkhave  ajjhattaṃ  dhammesu sati tadapi satisambojjhaṅgo
yadapi   bahiddhā   dhammesu  sati  tadapi  satisambojjhaṅgo  satisambojjhaṅgoti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [561]   Yadapi   bhikkhave   ajjhattaṃ   dhammesu   paññāya  pavicinati
paricarati     parivīmaṃsamāpajjati     tadapi    dhammavicayasambojjhaṅgo    yadapi
bahiddhā    dhammesu    paññāya    pavicinati    paricarati   parivīmaṃsamāpajjati
tadapi     dhammavicayasambojjhaṅgo    dhammavicayasambojjhaṅgoti    iti    hidaṃ
uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [562]   Yadapi   bhikkhave   kāyikaṃ  viriyaṃ  tadapi  viriyasambojjhaṅgo
yadapi    cetasikaṃ   viriyaṃ   tadapi   viriyasambojjhaṅgo   viriyasambojjhaṅgoti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [563]  Yadapi  bhikkhave  savitakkasavicārā  pīti tadapi pītisambojjhaṅgo
yadapi   avitakkāvicārā   pīti   tadapi  pītisambojjhaṅgo  pītisambojjhaṅgoti
iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [564]   Yadapi  bhikkhave  kāyappassaddhi  tadapi  passaddhisambojjhaṅgo
yadapi   cittappassaddhi   tadapi   passaddhisambojjhaṅgo  passaddhisambojjhaṅgoti
Iti hidaṃ uddesaṃ āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [565]   Yadapi   bhikkhave   savitakko   savicāro   samādhi   tadapi
samādhisambojjhaṅgo    yadapi    avitakko    avicāro    samādhi    tadapi
samādhisambojjhaṅgo     samādhisambojjhaṅgoti     iti     hidaṃ    uddesaṃ
āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.
     [566]   Yadapi   bhikkhave   ajjhattaṃ   dhammesu   upekkhā   tadapi
upekkhāsambojjhaṅgo    yadapi    bahiddhā    dhammesu   upekkhā   tadapi
upekkhāsambojjhaṅgo    upekkhāsambojjhaṅgoti    iti    hidaṃ   uddesaṃ
āgacchati. Tadamināpetaṃ pariyāyena dvayaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 19 page 149-155. https://84000.org/tipitaka/read/roman_item.php?book=19&item=546&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=19&item=546&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=19&item=546&items=21              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=546&items=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=546              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]